SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । एवंविधस्तव भविष्यति तीर्थकती पुत्रो जात्यविनयजनकभित्रं ॥ मामरोरंगखगप्रमदातिशायिपुग्यातिशायनघनायितचारमूर्तेः ॥३०॥ नागेन गजेन्द्रदर्शनेनेत्यर्थः । तुंगचरितः तुंगं चरितं यस्य स तथोक्तः यशापाताख्यमहावारित्रः ! वृषतो गर्वेदात् । वृषात्मा वृष पब आत्मा यस्य स तथोक्तः धर्मस्वरूपः "धर्मोऽयं वृषरूपेण" इति धर्मस्य वृषत्वप्रसिन : रूपकः। सिंहेन मृगेंद्र ण। विक्रपधन; विकम एक धनं यस्य सः तथोकोऽर्नसवीर्यः । रमया श्रीदेव्या । अधिकधी: अधिका श्रीर्यम्य स अधिकश्रीः। स्रग्भ्यां मालाम्यां । शिरसा मस्तकेन । धृतश्च भृतश्च धरनीति धृत इति कतरिक्तः उपयलक्ष्मीपरिणयाई इत्यर्थः। शशिना कांद्रण । क्लमच्छित् क्लमं छिनत्तीति क्लमच्छित संसारक शनाशकः । सूर्येण दिवाकरण । दीप्तिसहितः दीप्ल्या महितः देहकांतिसमृद्धः । झषतः भाषाभ्यां कषतः मीनयुगलनः। सुरूपः सु शोभन रूपं यस्य स नयोक्तः मनोहररूपः ॥२८॥ कल्याणभामित्यादि । कलशतः कलशाभ्यां कलशतः पूर्णघट्युगलात् । कल्याणभाक् कल्याणानि भजतीति कल्याणभाक् “त्रिणभन" इति विण् प्रत्ययः पंचकल्याणसेवितः। सरस्तः सरसः सरस्तः सरोवरात सरस: रसेन सह वर्तत इति सरसः यात्सल्यसहितः । उद्धिना उदकानि धीयतेऽस्मिन्नित्युद्धिस्तेन समासत्वादुदादेशः समुद्रण। गंभीरधी:गंभीरा धीर्यस्य स तथोक्तः गभीरबुद्धिः। श्रासनत: आसनादासनतः सिंहासनात् । तदीशः तस्य ईशस्तथोक्तः सिंहासनाधिपः । देवाहिवासमणिराश्यनलः देवाश्चात्यश्च देवाहयस्तेषां बासस्तथोक्तः मणीनां गशिमणिराशिः देवाहित्रासश्च मणिराशिथ अनालश्च देवाश्चिापमणिराश्यनलास्ते: देवविमाननागभवनरनिराशिलिभिः । प्रतोतदेवोरगागमगुणोद्रमकर्मदाहः देवाधोरगाश्व तथोक्तास्तेषामागमस्तथोक्त उदगमनमुद्रमो गुणानामुम्गमः प्रादुर्भावस्तथोक्तः दहनं दाहः कर्मणां पाहस्तथोक्त देवारगागमश्च गुणोद्गमश्च कर्मदाहश्च तथोक्ता:प्रतीता जगदिनुना देवोरगागमगुणोद्मकर्मवाहा यस्य सः तथोक्तः प्रसिद्धस्वसेवार्थि कल्पवासिदेवागमनभवनवासिदेघाममनकेवलझानादिगुणोत्पसियुतोऽविधकर्मदाहकश्च ॥२६॥ पत्रविध इत्यादि। मामरोरगखगप्रमदातिशायिपुण्यातिशायनघनायितचारुमूर्तेः मा. श्व अपराश्च उरसा गच्छंतोटयुग्गाः नागाश्च वं गच्छत्तोति खगा विद्याधरास्ते च मामगोरगखगास्तेषां प्रपदास्तथोकास्ताः अतिशे । इत्येवं शोलं तदतिशायि तश्च तत्पुण्यं च मामरोरगलगत्रमदातिशायिपुण्यं तस्यातिशायनं तेन घनायतेस्म घनायिता घा: चासौ मूर्तिश्च चाकार्तिः मामरोरगावगप्रमशतिशायिपुण्यातिशायनघनायितचारुमतिर्यस्यास्सा तथोक्ता तस्याः मनुष्यकलावासिभवनविद्याधरचमितात्युत्कटमुक्तप्रवनघनीभूतमनोरमशरीरस्य । एविधः कथितप्रकारः । जगत्रयविनेयजनकमित्र जगतां त्रयं जगधयं विनतुं योग्य
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy