________________
मुनिसुतकाव्यम |
៩៩
विनेयास्ते च ते जनाश्च तथोक्ताः जगत्रयस्य विनेय जनास्तथोक्ताः जगत्रपचिनेय जनानामेक च तत् मित्रं च तथोक्त सद्धर्भविदेशेन श्रेयस्पथमापकत्वात् त्रिलोक भव्य जन मुख्यबंधुः “एके मुख्यात्यकेवला" इत्यमरः । मित्रशब्दस्य विशिष्टलिंगत्वान्नपुंसकत्वं । तीर्थकर्ता तीर्थस्य कर्त्ता तीर्थकर्त्ता सद्धर्मोद्वाकः । तब ते युष्मदस्मदोरलिंगत्वात् त्रिलिंग्यामेकत्वं । भविष्यति जनिष्यति । अतिशयालंकारः | नागेनेत्यादिपद्यत्रयेण पुत्रः तनयः । विशेषकम् इत्यन्यो विधातव्यः ॥३०॥
भा० अ०- अयि ! मनुष्य- कल्पवासी मनवासी तथा विद्याधरों की स्त्रियों के पुण्य को पद दलित करने वाले पुण्य से सुन्दर मूर्त्ति वाली पद्मावती ! गजेन्द्र-दर्शन से यथाख्यात महाचरित्रवाला, वृषभ से धर्मोद्धारक, सिंह दर्शन से पराक्रमी, लक्ष्मी से अधिक श्री सम्पन्न, माला से सबों का शिरोधार्य, चन्द्रमा से संसार के सन्तान को दूर करने वाला सूर्य में अधिक ने नया मीनदर्शन में सुन्दर आकृति वाला, कलश से कल्याणास्पद अर्थात् पञ्चकल्याण द्वारा सेवित, सरोवर से वात्सल्य रस- युक्त समुद्र से गंभीर बुद्धि वाला, सिंहासन से राज्य सिंहासनारोही, देवधिमान, नागभवन, रनराशि तथा अग्नि आदि के दर्शन से देवों का आगम, नागों का आगमन, गुणों के प्रकटीकरण तथा अष्टकर्म दहनादि गुणों से युक्त त्रिभुवन के विनीत भयों के एक मात्र मित्र ऐसा तीर्थङ्कर के रूप में तुम्हें पुत्र होगा ॥ २८॥ २६ और ३० ॥ एतन्निशम्य वचनं रुचितस्य देवी रोमांचकंचुकितचंचुरगातयष्टिः । आकर्णितान्यभृतमंजुरबा वनांते मार्कवल्लिरिव कोरकिता बभूव ॥ ३१ ॥
एतदित्यादि । देवी पद्मावती राक्षी । रचितस्य रोचतेस्म रुचितस्तस्य प्राणकान्तस्य । एतत् इदं । वचनं भाषितं । निशम्य निशमनं पूर्वं पश्चात्किचिदिति निशम्य श्रुत्वा । वनांते वनमध्ये ! माकंदचलिः माकंदाश्वासौ बलिश्च तथोक्ता आम्रलता | आकर्शितान्यभृतमंजु रवा मंजुश्चासौ व मंजुरवः अभ्येन भ्रियतेस्म अन्यभृतस्तस्य मंजुरवस्तथोक्तः आक
तेस्म आकर्णितोऽन्यभृतमंजुरवो यया सा तथोक्ता आकर्णितको फिलमनोहरध्वनियुता । "वनप्रियः परभृतः कोकिलः पिकः, मनोश' मंजु मंजुल” इत्युभयत्राप्यमरः । कोरकिता कोरकः संजातोऽस्या इति कोरकिता संजात कलिकेघ कोकिलनादस्य वसंतसूचकत्वान्नि नादेन कोर कता यथा वभूव तथा इत्युपचारोक्तिः । रोमांचकंचुकितचंचुरणार्याः रे मांचैन कंचुकः संज्ञातोऽस्या इति रोमांचकंचुकिना रोमांचकंचुकिता चंचुरगात्रयष्टिर्यस्याः सेति बहुपदयहुबीहिः रोमांचसंजातकंचुकमनोहर देहयष्टिः । बभूव भवतिम उत्प्रेक्षा
लंकारः ॥३१॥