SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः मा० म०-अपने प्राणवल्लम की यह यात सनकर कोयल की कुह २ को ध्वनि से जैसे उपवनों में मानवल्लो मुकुलित होती है उसी प्रकार महारानी पशचती को देहयष्टि रोमानरूप कंचुकसे आच्छन्न हो गयी ॥३१॥ देवोऽथ पूर्वगदितस्त्रिदिवादुपेतो देव्या वपुः करिवपुर्वदनादविक्षत ॥ पक्षे परे नभसि मासि तिथौ द्वितीये योगे शिवे श्रवसि भे विरतौ रजन्याः॥३२॥ देव इत्यादि। अथ अनंतर । पूर्वगदितः गद्यतेस्म गदितः पूर्वस्मिन् गदितस्तथोक्तः प्रागुक्तः । देव: हरिवर्मचर: प्राणतेंद्रः । नभसि धावणे । "श्रावणे तु स्यान्नभाः श्रावणिकश्च सः" इत्यमरः। मासि मासे पदनित्यादिना मासशब्दस्य मासादेशः। पर अपरे। पक्षे कृष्णपक्ष इत्यर्थः । द्वितीये द्वयोः पूरणो द्वितीयस्तस्मिन् "तिथयो यो:"इत्यमरसिंहनामापयाद्विशेष्यस्य पुंस्त्वेन विवक्षितत्वाविशेषणस्थापि पुंस्त्वं। तिथी दिवस। शिवे योग शिवनामयोगे । श्रवलि श्रवणे -ज्योतिपिकप्रसिद्धप्रयोगोऽयं । भे नक्षत्रे। "नक्षत्रमृक्ष भ तारा" इत्यमरः । रजन्या: निशायाः। विरतौ विरमण विरतिस्तस्यामवसाने। त्रिदिवात् स्वर्गात् । उपेतः उपैतिस्म उपेतः आगतः सन् । करिवपुः करोऽस्यास्तोति करी करिणो चपुरिव वपुर्यस्य सः तथोक्तः गजाकारस्सन् । देव्या: पभावती-महादेव्याः। वपुः शरीरं। बदनात् मुखात् घदनविवरात् । अविक्षत् आधिशत् विशप्रवेशने लुकु “प्रश्च भ्रस्ज" इत्यादिना शस्य षः "पदः कस्सि" इति षस्य कः ॥ ३२॥ भा० अ-पूर्वोक्त प्राणतेन्द्र स्वर्ग से भाकर श्रावण कृष्ण द्वितीया को श्रवण-नक्षत्र तथा शिव-योग में रात बीत जाने पर गजाकार से मुखद्वारा पद्मावती के शरीर में प्रविष्ट हुए ॥३२॥ विज्ञायासनकंपतः सुरपतिस्तस्यावतारं प्रभोः स्वर्गादेत्य चतुर्विधैरसह सुरैरस्यांबिका कल्पजैः । आकल्पांबरगंधमाल्यनिवहैरभ्यर्च्यनाम स्तवं गानं नर्तनमारचय्य जनकं चादृत्य भूयो गतः ॥३३॥ विज्ञायेत्यादि। सुरपतिः सुराणां पतिः सुरपतिः सौधर्मेन्द्रः । तस्य प्रभोः मुनिसुवततीर्थे. शस्य । अवतारं अवतरणमवतारस्तं गर्भावतरणं । आसनकपतः आसनस्य कंपस्तथोक्त भासनकंपादासनकंपतः सिंहासनकंपतः । विशाय विषुध्य । चतुर्विधैः चत्वारो विधा ये. षो तैः चतुःप्रकार: भवनध्यंतरज्योतिष्ककल्पयासिभेदै रित्यर्थः। सुरैः देवः। सह साझ ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy