________________
ढँद
सुनिसुव्रतकाव्यम्
'
स्वर्गात् त्रिदिवात् । एत्य आगत्य । अस्य मुनिसुव्रततीर्थेशस्य अंबिकां जननीं । जनकंत्र पित्तरं च । करजेः कल्पे जायंत इति कल्पजास्तैः स्वर्गसंभूतः । भाकल्पांवरगंधमाल्यमिचहैः आकल्पाश्च अंबराणि च गंधाच माल्यानि त्र आकल्पांवरगंधमाल्यानि तेषां निवास्तैः आभ रणदुकुलगंधमग्लासमूहैः । “आकल्पवे नेपथ्यं प्रतिकर्म प्रसादनः" इत्यमरः | अभ्यर्च्य अभ्य पूर्वपचा किचिदित्यभ्यर्च्य पूजयित्वा । नामं नमनं नामस्तं नमस्कारं । स्वयं स्तोत्रं । गानं गीतं । नर्तक आनंदनर्तनं च । आरवध्य आरचनं पूर्व पञ्चात्किचिदित्यार चय कृत्वा । भूयः पुनः । भव्यजनं च आगत्य सत्कृत्य । गतः गच्छतिस्म गतः यातः ॥३३॥ इत्यर्हदासकृतेः काव्यरत्नटीकायां सुखबोधिन्यां भगवद्गर्भावतरण वर्णमो नाम तृतीयः सर्वोऽयं समाप्तः
J
भा० अ० - सौधर्मेन्द्र अपने के कोने से तो का गर्भावतार जान भवन, व्यन्तर, ज्योतिष्क तथा कल्पवासी देवों के साथ आकर स्वर्गीय भूषण, वसन, गन्ध तथा मालाओं से सुनिसुझव महाराज के पिता माता की पूजाकर चन्द्रना, स्तुति तथा नृत्यकर के पुनः अपने स्थान को चले गये ॥ ३३ ॥
इति तृतीय सर्ग समाप्त