________________
॥ अथ चतुर्थः सर्गः ॥
न्यग्रोधशाखेव रराज सांद्रच्छाया दधाना पुरुषोत्तमं तम् ॥ पत्रोदरेऽथाऽऽमुष्णशीतमुच्चैस्तनीयं नुदति प्रियस्य ॥ १ ॥
न्यग्रोधेत्यादि । अथ अनंतरम् । सांद्रच्छाया सांद्रा छाया यस्या सा तथोक्ता निरंतर तियुता । "धर्म निरंतरं सा । छाया सूर्यप्रिया क्रांतिः प्रतिविश्रमनातपः" इत्युभयत्राप्यवरः । पत्रोदरं पत्रमित्रोदरं तथोक्त तस्मिन, पर्णवत्कृशोदरे । पुरुषोत्तमं पुरुषेषूत्तमस्मोकस्तं पुरु. षष्ठम् । तं मुनितस्वामिनं । दधाना धन इति दधाना "सल यड्" इत्यादिना आनश् प्रत्ययः । प्रियस्य प्राणनाथ आर्तव ऋणु भवपार्तवं समस्तसंभूतं । उष्णशो उष्ण च शीतं च उष्णशीतं तद्न्देकत्वं उपशीतलं । नुदति नुदतीति नुदति अपहरति शत्रुप्रत्य यान्तात् “नृदुगि" इत्यादिना ङी । उच्चैस्तनी उच्च स्तनौ यस्याः सा तथा पीनोत्तुंगपयोधरा । इयं एत्रा देवी । सांद्रा छाया यस्याः सा तथोक्ता निविज्ञानातपचती । पत्रो पत्ररूपोदरं पत्रोदरं तस्त्रित् पणीतर्भागे त प्रसिद्ध | पुरुषोसमं नारायणं "श्रीपतिः पुरुषोत्तमः” इत्यमरः । दधाना धरन्ती । प्रियस्य प्रीतिमञ्जनस्य । आर्तव ऋतु भवं उष्णशीतं नुदति । उच्चैस्तनी उच्चैर्भवा तथोका । "सायं चिरं प्रागेऽव्ययात्" इति मन्टू प्रत्ययः अतिमहतीत्यर्थः । “अल्पे नीचैर्महत्युर्थः इत्यमरः । न्यग्रोधशाखा न्यग्रोधस्य शाखा तथोक्ता सेव । रराज राजू दीप्तौ लिट् पोपमा । यदाह - "शीतकाले भवेदुष्णमुष्णकाले तु शीतलं ! कूपोदकं वदच्छाया तांबूलं तरुणीस्तनों" इति । सप्तसागराणां परतः विष्णुर्वपत्र शेत इति लौकिकोक्तिरुमीयते ॥ १ ॥
I
भा० अ० - सदा ज्योतिर्मयी, उन्नतस्तानी पत्रवत् कृशोदर में तीर्थङ्कर भगवान को धारण किये हुई पद्मावती पत्रान्तर्भाग में नारायण भगवान को धारण किये हुई सघन छागावली घटच्छाया के समान अपने प्रियतम का ऋतुसम्बन्धी शीतोष्णजन्य सन्ताप अपहरण करती हुई शोभती थी ॥१॥
सा गर्भिणी सिंहकिशोरगर्भा गुहेब मेरोरमृतांशुगर्भा ॥ वेलेव सिंधो: स्मृतिरत्नगर्भा रेजेतरां हेमकरंडिकेच ॥२॥