________________
७०
मुनिसुव्रतकाव्यम् । सेत्यादि । गर्भिणी गर्भोऽस्या अस्तीति गर्भिणी अंतर्वत्नी । सा महादेची। सिंहकिशोरगर्भा सिंहस्य किशोर: पोतो गर्भ ऽन्तर्भागे यस्याः सा तथोक्ता । "बालः किशोरः इत्यमरः । मेरो: मंदरपर्वतस्य । गुहेच गहरवत् । अमृतांशुगर्भा अमृतरूपा अंशवो यस्य स तथोक्तस्सएव गर्भे यस्यास्सा तथोक्ता चंद्रयुक्तांतर्भागा । सिंधोः समुद्रस्य । वेलेव तीरभिध । “धेला. ब्धितीराधिवृश्योः कालमर्यादयोरपि" इति भास्करः। स्मृतिरत्नगर्भा स्मृत्यर्थप्रधानं रत्न स्मृतिरस्न तदेव गर्ने यस्यास्सा तथोक्ता चितामणिसदिनांतर्भागा । “गर्भो भ्रूणेऽर्भके कुक्षी संधौ पनसकटके" इति विश्वः । हेमकरंडिकेव हेना विरचिता करंडिका तथोक्ता सुवर्णभाजनमिव । रेजेतरां यभासेतरी । “योर्षिभज्ये व तरण्" इति तरण प्रत्ययः । गर्भस्थस्य तस्य सिंहकिशोरामृतांशुस्मृतिरत्नदृष्टांतोन क्रमाददृश्यत्वगुणाभिगम्यतागुणत्यागगुणभूयिष्ठत्वं सूचित भवति । तस्यास्तु मेरगुहासिंधुवेलाहेमकरंडिकादृशांतत्येनानाक्रम्यत्वगांभीर्यदिव्योंषधशुद्धोरस्त्वानि सूचितानि भवन्ति उत्प्रेक्षालंकारः ॥ २॥ __ भा० अ०-गर्भवती महादेवी पक्षाधती सिंहशिशु को रफावे हुई गिरि गुहा के नुल्य, चन्द्रगर्भा समुद्र वेलाके समान और चिन्तामणियुक्त सुवर्ण-मंजूषा के मद्दशनात होनी थीं ॥२॥
वल्ली वसंतात्सरसी घनांतासंपन्नयाच्चन्द्रमसोऽब्धिवेला ।।
यथा तथाऽजायत सा कृशांगी गर्भिकादुज्वलरूपसंपत ॥३॥ बल्लीत्यादि । कृशांगी कृश अंग यस्याः सा तथोक्ता तन्वी ! सा पद्मावती ! धर्मतात् वसंतकालात् । वल्ली लता। घनांसात् घनस्य अन्तस्तथोक्तस्तस्मात् वर्षकालांतात् शरत्कालादित्यर्थः । सरसी सरोवरः । नयात् नीतिमार्गात् । संपत् । चंद्रमसः चन्द्रात् । अधिवेला अन्धेर्वेला तथोक्ता । यथा येन प्रकारेण यथा । तथा तेन प्रकारेण तथा । गर्मा भकात् गर्ने विद्यमानोऽभको गर्भार्भकस्तस्मात् । चलरूपसंपत् रूपस्य संपत् रूपसंपत् उज्वला रूपसंपत् यस्यास्सा तथोक्ता। अजायत अभूत् । जनैङ् प्रादुर्भावे लः ।
भा० -सन्तागमन से वल्ली के समान, शरत्काल से सरप्ती के समान, सुन्दर नय ले सम्पत्ति के समान तथा चन्द्रमा से समुद्रघेला के समान गर्भस्थित बालक से कृशांगी पावती अत्यन्त उज्वल सौन्दर्य-सम्पत्ति से सम्पन्न हुई ॥३॥
जिनस्य माहात्म्यपदेन हष्टौ सामिप्यलाभेन कुचौ तदीयौ।।
न बिभ्रतुःश्यामलतां मुखेऽल्पामप्येष नो हर्षयतीह कारकान् !!४॥ शिनस्येत्यावि। जिनस्य जिनवालकस्य | सामिप्यलाभेन समीपमेघ सामिप्यं तस्य लाभस्तथोक्तस्तेन आसन्नतालाभेन | माहात्म्यपदेन महाश्चालायात्मा च महात्मा तस्य