________________
चतुर्थः सर्गः। भावस्तथोक्त महात्म्यमेव पदं व्याजस्तन महत्त्वव्याजेन । हष्टौ हयेतेस्म हो संतुष्टौ । तदीयौं तस्याः नः नमीयौ मातीमधिनी ! कचौ स्तनौ । मुले वक्त्रं अनेच चुचुक इत्यर्थः । अल्यामपि स्तोकामपि । श्यामलतां श्यामलस्य भावः श्यामलता तां कृष्णत्वम् । न बिभ्रतुः न धरतःम्म भृत्र भरणे लिट। लथाहि --एपः अयं सामिप्यलाभः। इह अस्मिन्निद । कॉस्कान् कान् कान "काँस्कान सीसक्” इति निपातनात्सिद्ध' । नो हर्षयति न संतोषयति अपि तु सर्वान् हर्पयत्येव । हा अलीके लट् अतिशयालंकारः॥४॥
भा० अ० -जिनेन्द्र भगवान के समीप रहने से अथवा जिनेन्द्र भगवान को महिमा की अधिकता से पमावती के दोनों स्तनों ने जरा भी कृष्णता धारपा नहीं को। जिनेन्द्र भगवान का सामिप्य लाभ इस संसार में भला किसको प्रसन्न नहीं कर सकता है ॥४॥
सुतस्य गंभीरतरस्य संगात्तस्योदरिगया अपि राजपत्न्याः ॥
नाभिर्न तत्याज गभीरभावं गुणारत्यजेत्को गुणिसंगमेन ॥५॥ सुतस्येत्यादि । उरिश अपि उदरमस्या अस्तीत्युदरिणी तस्याः गर्भिण्या अपि । राज. परन्याः राज्ञः पन्नी तथोक्ता तस्या; पहावत्याः । नाभिः नाभिस्थान । गंभीरतरस्य प्रकष्टो गंभीरो गंभारतरत्तस्य अत्यंत भोरस्य । तस्य सुतस्य जिनबालक्रस्य । संगात् संसर्गात् । गमोरभावं गमोरस्य भावस्तयोक्तम्त निम्नत्वं गंभीरत्धं । न तत्त्याज न मुमोच। त्यज हानी लिट् “निम्नं गभीरं गंगौरम्" इत्यमरः । तथाहि . - गुणिसंगमेन गुणास्स्त्य स्येति गुणी तस्य संगमस्तथोक्तस्नेन गुणवतस् सर्गेण । गुणान गांभीर्यादिस्वभावान् । कः को वा पुरुषः । त्यजेत् मुंचेत् त्यज हानी लिट् । अथातरन्यासः ॥५॥
भा० अ-गर्भवती होती हुई भी राजहियो पद्मावती की नाभी ने गांभीर्य गुणशाली उन तीर्थक रूप पुत्र के समागम से अपनो स्वभाविक निम्न्नता नहीं छोड़ो। गुणो के गा जाने पर कौनसा व्यक्ति अपना गुण छोड़ सकता है ? ॥५॥
गर्नेऽपि बोधनयनायकोऽयमितीदमावेदयितुं किलास्याः ॥
बलिप्रभावादलयो न नटाः सनाभिनाशं भुवि के सहन्ते ॥६॥ गर्भ इत्यादि । अयं जिनवालकः । गर्मे ऽपि उद्रेऽपि । योभत्रयनाथकः बोधानां त्रयं बोधनयं तस्य नायकस्तथोक्तः मतिश्रुता धिरुपज्ञानत्रयस्य स्वामी । इति एवं प्रकारवचन | आयेदयितुं शापयितुं । अस्याः पनावत्याः । वलयः त्रिवलयः । बलिप्रभावात् बलमस्यास्तीति बली तस्य प्रभावस्तस्मात् “यमकल षचित्रेषु वयोर्डलयोरभेदः" इति घाग्भट्टभाषणात बधयोरभेदः । बलवतोऽनंतवीर्यवतोऽईतः सामान पक्षे बलिनां च प्रभावात् । न नष्टाः न नश्यतिस्म न