________________
७२
काव्यम्
मधुना
नष्टाः अद्गश्यतां नापुः । तथाहि भुधि भुवां । सनाभिनाशं नाभिना सह वर्तत इति सनाभिस्तस्य नाशस्तथोक्तस्तं संयुक्तनाभयति कि “ सनाभिस्सगोत्री बंधुश्च" इति धनंजयः । के सहन्ते के क्षमते न क्रेऽपीत्यर्थः सह मर्षणे लोट् | अर्था तरन्यासः ॥६॥
I
मा० भ० -मति श्रुति अवधि ज्ञानत्रय के धारक ये मुनिसुव्रतनाथ हैं। यह सूचित करने के लिये ही माने पशवती के गर्भ की त्रिवली ज्यों की त्यों रही। अर्थात् नष्ट नहीं हुई थी। ठीक है संसार में सनाभि ( सहोदर ) का नाश कौन सहन कर सकता है ॥६॥ तत्संगमे सर्वसमृद्धिहेतौ निरन्तरं सत्यपि कुक्षिरस्याः ॥
समृद्धिमल्पामपि न प्रपेदे भाग्यानुसारीणि फलानि कामं ॥७॥
तत्संगम इत्यादि । सर्वसमृद्धिहेतौ सर्वेषां समृद्धिस्सचं समृद्धिस्तस्या हेतुस्तस्मिन् सक लोकप्रवृद्धिकारणे । तत्संगमे तस्य संगमस्तत्संग मस्तस्मिन् तज्जिनकुमारसंबंधे। निरन्तरं अंतरा निर्गत निरंतरं अनवरतं । सत्यपि विद्यमानेऽपि । अस्याः पद्मावती-देव्याः । कुक्षिः जठरः | अल्पमपि स्तोकामनि । समृद्धि सम्पूर्ति । न प्रपेदे न प्राप पगतौ लिट् । तथाहिफलानि लब्धपः । कामं ष्ट | "कामं कामं पर्याप्त निकामेष्टं यथेप्सितम्" इत्यमरः । भाग्यानुसारीणि भाग्यस्यानुसारीणि अद्वप्रानुकूलानि । भचंतीत्यध्याहारः । अधातरन्यासः ॥ ७॥
भ० अ० - सभी समृद्धि के कारण भूत श्रीजिनेन्द्र भगवान् के गर्भ में सक्ष विद्यमान रहने पर भी गर्भ की थोड़ी भी वृद्धि नहीं हुई। क्योंकि कर्म के फल भाम्यानुसार ही हुआ करते हैं ॥७॥
स्मरज्जनानामपि नाशयं तमंतरतमो नृतनरत्नदीपम् ॥
साक्षाद् दधत्या जिनमंतरस्याः स्प्रष्टुं तमो नैष्ट भियेव जातु ||८|| स्मरज्जनानामित्यादि । स्मरंतीति स्मरतस्ते च ते जनाच स्मरज्जनास्तेषां ध्यायलो. कानामपि । अंतस्तमः अंतर्भागे विद्यमान तमः अज्ञानध्यांतं । नाशयंसं ध्वंसयंत | नूतनरनवीचं मच एव नूतनः रक्षमिव दीपः नूतनञ्चासौ रत्नदोपश्च नूतन रत्नदीपस्तं अपूर्वं अंतस्तमो ध्वं सकत्वान्नूतनत्वम् । साक्षात् प्रत्यक्षं । “साक्षात्प्रत्यक्ष तुल्ययोः” इत्यमरः । जिनं जिमवाळकं । अंतः गर्भे । दधत्याः दधातीति दधती तस्याः घरत्याः । अस्याः पद्मावत्याः । अंतः अंतरंग तमः अज्ञानतमः । “शोकाचानध्वांतगुणस्वर्भानुरुधिरेषु तमः" इति नानार्थकोपे । स्वष्टुं स्पर्शनाय स्प्रष्टुं भियैव भव । जातु कदाचिदपि । नै नदक्षमभूत् श ऐश्वर्ये लुङ् ||