SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । ७३ __ भा० अ०-स्मरण करनेवालों के भी अन्तस्तम को नष्ट करने वाले उन नूतन रत्न प्रदीप रूप जिनेन्द्र भगवान को साक्षात् धारण करती हुई पद्मावती का अज्ञानान्धकार उस रत्नप्रदीप को उरके मारे छने में भी समर्थ नहीं हो सका ॥८॥ गर्भस्य लिंग परमाणकल्पमप्येतदंगेष्वनवेक्ष्य रक्षी ॥ जगत्त्रयोडारणदोहदेन परं नगणां बुबुधे ससत्वां ॥६॥ गर्भस्येत्यादि । नाराणां मनुष्याणां । रक्षा रक्षतीत्येचं शीलो रक्षी पालकः सुमित्रभूपालः । एतदंगेषु पतस्या अंगान्तदंगानि तेषु पद्मावत्यवयवेषु। “अङ्ग गात्रांतिकापायप्रतीकेषु प्रधानकः" इति विश्वः । परमाणुकल्पमपि परमाणुसमानमपि ईषदसमाप्तः परमाणु: परमाणु कल्पस्त "पदसमाप्तऽांदे:कल्पदेश्यन्देशीयर्" इति कल्प प्रत्ययः । गर्भस्य पिण्डस्य। लिल चिह' । “लिंग चिहऽपि मानेऽपि सांख्योक्तप्रकृतावणि शिवमूर्तिविशेषेऽपि मेहनेऽपि प्रचक्षते' इति विश्वः । अनवेक्ष्य अनवेक्षणं पूर्व पश्चात्किंचिदित्यनवेक्ष्य अदृष्ट्वा । परम् केवलं । जगन्नयोद्धारणदोहदैन जगतो त्रयं जगलयं तस्योद्धारणं च तत् वोहदं च तथोक्त तेन त्रिलोकोद्धारणाभिलाषेण । “अथ दोहद कामोऽभिलाषस्तर्षश्च" इत्यमरः । ससत्यां सत्वेन सह वर्तत इति ससत्या तां गर्भसहितां । “श्रापन्नसत्वा स्याइ गुर्विणी" इत्यमरः । बुबुधे भेने बुधि मनि-झाने लिए अनुमानालंकारः ॥६॥ भा० म०-लोकपाल सुमित्र महराज ने पद्मावती के शरीर में गर्भ का तनिक भी चिह्न देख कर कंवल त्रिभुवन को उद्धार करने को अभिलापा से पद्मावती को गर्भवती समझा ॥। संबंधदुःखाखिलजीवमुक्तहेतुं तमक्षार्थगतरहं च ॥ प्रसोध्यती तेन समाभवत्साप्युपाधिवत् स्वच्छतरं हि वस्तु ॥१०॥ संबन्धेत्यादि । संबंधदुःखाखिलजोवमुक्तः संम्बधादनादिकर्मकृतसंबंधादागतं दुःखमेषां ते संबंधदु:खा अखिलाश्च ते जीवाश्च तथोक्ताः संबंधदुःलाश्च ते अखिलजीवाश्च तथोक्तास्तेषां मुतिस्तस्याः शमादिघासनायातभवदुःखयुक्तसर्वजीवमोक्षस्य अनादिविरोधागतकारागारादिदुःखयुतनिखिलप्राणिमोचनस्य च हेतु कारणभूत' "मुक्तिः स्यान्मोचने मोक्षः" इति विश्वः । अक्षार्थगतस्पृह व अक्षाणामिद्रियाणामस्तिषु पक्ष स्पर्शनमात्र तस्मिन् गता स्पृहायस्य स ते स्पर्शनादिद्रियविषयवांछारहितमित्यर्थः “अथाक्षामंद्रिये अयोऽभिधेयरैवस्तुप्रयोजननिवृत्तिपु" इत्यमरः। तं मुनिसुव्रतस्वामिनं । प्रसोष्यतीति प्रसोध्यती प्राप्स्यतो । सापि पभावत्यपि । तेन जिनेन । समा समाना । अभवत् अभूत् । सम्बन्ध दुःखानिलप्राणिमोधनस्य हेतुः पत्युपभोगमात्रस्पर्शनेन्द्रियविषयसुखे गतस्पृहा बाभवदिति
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy