SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मुनिसुतकाव्यम् । ** यावत् । तथाहि-- स्वच्छतरं प्रकुट स्वच्छ स्वच्छतरं निर्मलतरं । वस्तु स्फटिकादिपदार्थः । विद्धि उयरंजक "उपाधिर्धचित्तायां कैतवेऽपि विशेषणे । कुटुंबव्यापृतेऽपिस्यादुपाधिर्व्याधिचक्रयोः" इति विश्वः । अर्थान्तरन्यासः ॥१०॥ 1 भा० अ० - अनादिकालीन दुःखों से व्याकुल जीव की मुक्ति के कारण तथा इन्द्रियजन्य सुखों से विरत तीर्थङ्कर को पद्मावती उत्पन्न करेंगी अतः यह पद्माचतो भी उन्हीं के समान हो गयीं। अर्थात् गर्भस्थ जिनेन्द्र भगवान् का शुद्ध प्रतिविम्ब पड़ने से पद्मावती भी उनके विशुद्ध गुणों को धारण कर जितेन्द्र-तुल्य हो गयीं। क्योंकि उपाधि-भेद से वस्तु में भी स्वच्छता आ जाती हैं ॥१०॥ गुणान्वितोऽपास्ततमः प्रपंच: प्रकाशितात्मेतरवस्तुरेष: ॥ जिनेन्द्रो जरे जनन्याः दीपो यथा स्फाटिकपात्रमध्ये ॥ ३३ ॥ गुणान्धित इत्यादि । गुणान्वितः गुणैरन्वितस्तथोक्तः केवलज्ञानादिगुणयुक्तः । अपा स्ततमः प्रपंत्रः तमसो प्रयंत्रः तथोक्तः अपास्तः समः प्रपंचो येन सः निराकृतसमस्ताज्ञानविस्तारः “विपर्यासे विस्तारं न प्रपंचः" इत्यमरः । प्रकाशितात्मेतरवस्तुः आत्मा व इतराणि आत्मेतराणि तानि च वस्तूनि च तथोक्तानि प्रकाशितानि चात्मेतरवस्तूनि च येन सः तथोक्तः प्रकाशितस्वपरपदार्थः बहुवीहेराश्रगत्वात् पुलिङ्गत्प्रक्रिया । एषः अयं | जिनेन्द्रः जिनानामिन्द्रः जिनेन्द्रः । जनन्याः मातुः । जठरे उदरे । स्फाटिकपात्रमध्ये स्फटिकेन निर्मित स्फाटिकं तच तत् पात्र च तथोक तस्य मय स्फटिकपात्रमध्यं तस्मिन् । गुणान्वितः गुणेन वर्तिकान्वितो गुरुः “गुणस्त्वावृत्तिशब्दादिज्येंद्रिया मुख्यतंतुषु" इति वैजयन्ती । अपास्ततमः प्रपंच: तमसां तिमिराणां प्रयंत्रः समूहस्तथोक्तः अपास्ततमः प्रपंचो यस्य सः तथोक्तः । प्रकाशितात्मेतरवस्तुः प्रकाशितानि आत्मेतरवस्तूनि येन स तथोक्तः प्रकाशितस्वपरपदार्थः । दोषः प्रदोषः । यथा येन प्रकारंण । यमौ मातिस्म । तेन प्रकारण | यौ व्यराजत मा दीसों लिट् । गर्भात्पुरैव सुरस्त्रीभिः दिव्यौषथः कृतशोधनत्वात् जठरस्य स्फाटिकम | त्रद्वष्टांतत्वम् ॥ ११ ॥ भा० अ० - स्फटिकमय पात्र के भीतर प्रदीप के समान केवलज्ञान गुण से युक्त हो अज्ञानान्धकार को दूर किये हुए तथा स्वपर पदार्थ को समुद्रासित किये हुए ये जिनेन्द्र भगवान् अपनी माता के उदर में प्रतिफलित हुए ॥११॥ तगर्भवासे निवसन्नपीशः स भास्वरांगी निहतांधकारः । तत्याज बोधत्रित्यं न तेजस्त्यजेत्करंडेऽपि मणिर्महार्घ्यः ॥ १२ ॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy