________________
चतुर्थः सर्गः
तद्गर्भवास इत्यादि। भास्वरागः भामत इत्येवं शीलो भास्वरः भास्वरमग यस्य स तथोक्तः "भंजभास्" इत्यादिना वर प्रत्ययः । निहतांधकारः निहतोऽन्धकार येन स तथोक्त निराकृतांतस्तमः। सः जिनबालकः । तदर्भवासे गर्भे वासो गर्भवासस्तस्या गर्भवासस्तथोक्तस्तस्मिन् पद्मावतीगर्भवास | निवसन्नपि निवसतीति निवसन् तिष्ठन्नपि । ईशः स्वामी । बोधत्रितयं बोधानो वितयं तथोक्त मसिथ तावधिरूपमानत्रयं । नतत्याज न - नमा त्यजानी लिए मालगाग्वधः । निहताधकारः निराकृतनिमिः। महार्यः महानों यस्य सः महार्यः । “मूल्ये पूजाविधाधर्म्यः" इत्यमरः। मणि: रत्नं । करंडे करंडके। बसन्तपि। तेज: प्रकाशं। न त्यजेत न मुंचेत् त्यज हानी लिङ् । अर्थान्तरन्यासः ॥१२॥ भा० अ० --प्रकाशमय शरीर वाले तथा अज्ञानान्धकार को चिनए किये हुए जिनेन्द्र भग. चान् ने गर्भ में वास करके भी मतिश्रुति अवधि झानश्रय को पिटारी में रक्खी हुई जाज्वल्यमान बहुमूल्य मणि जिस प्रकार अपने तेज को नहीं छोड़ती है उसी प्रकार नहीं छोड़ा ॥१२॥
मासान्पुरे पंचदशानुसंध्यं बंधुर्महेशस्य बसून्यवर्षत ।
सौधा यदंशुच्छुरिता विरेजुः शैला यथा कर्बुरिताभ्रलिप्ताः ॥१३॥ मासानित्यादि । महेशस्य ईशानस्य । बभ्रुः कुबेरः । “कुबेरस्य वकसनः" इत्यमरः । पुरै राजपुरे । पंचदश पंचभिरधिका दश तथोकास्तान पंचदशमितान् मासान् पर्यंतं “काला ध्वनो याप्तौ इति द्वितीया । अनुसंध्यं संध्यां संध्यामनुसंध्यं । “शब्दप्रथा" इत्यादिनाव्ययीभावः "सप्तम्याः" इति विकल्पेन त्रिसंध्यास्वित्यर्थः । वसूनि रत्नानि । “वसुर्मयूखानिधनाधिपेषु योक्ने चके स्मादतुटके च । वृद्ध योपश्यामधनेषु रत्नं वसुस्मृतं स्यान्मधुरेन्यवच" इति. विश्वः। अवर्षत् वृष्ट्र सेचने लङ। यदंशुच्छुरिता: एषां रत्नानामंशधः यदंशवः तः छुरिता: तथोक्ताः आच्छाविताः । सौधाः राजसदनानि । करिताभ्रलिप्ताः कर्बुरं संजातमस्येति करितं कर्युरितं च तत् अनच तथोक्त लेन लिप्ताः नानावर्णमेघावृताः। शैलाः पर्वताः । यथा येन प्रकारेणा विरेजुः तथा घिरेजुरित्यर्थः उत्प्रेक्षालंकारः ॥ १३ ।।
भा० अ०–राजपुरी नगरी में फुकेर ने पन्द्रह मारत तक तीनों सन्ध्या रत्न की वृष्टि की। इसी से चित्रित मेघ से लिप्त पर्वत के समान रत्न की नमक से प्रतिभासित कोठों की छतें शोभने लगीं ॥१३॥
स्वनामसार्थीकरणाय भक्तिच्छलेन गत्वातिबलेन राज्ञा ॥ विधित्सितं पुंसवनादिकर्म पुरैत्र शक्रः स्वयमस्य चक्रे ॥१४॥