SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् I स्वनामेत्यादि । स्त्रनाम स्वरूप नाम स्वनाम शक्नोतीति शक्र इति निजनामधेयं सार्थीकरणाय प्रागसार्थकः इदानीं सार्थस्य करण तथोक' तस्मै सफलकरण निमित्तम् शक्रः देवेंद्रः । स्वयं गत्वा यात्वा । भक्तिच्छलेन भक्तिरेष छलं तथोक तेन गुणानुरागव्याजेन । अतिबलेन अति प्रकटवलं यस्यासावतिवलस्तेन शक्तित्रयायधिसामर्थ्येन । “प्रकर्षे लंघनेव्यति" इत्यमरः । गज्ञा सुमित्रेण । विधिसितं विधातुमिष्ट विधित्सितं कर्तुमिष्ट । अरूप मुनिसुव्रतस्वामिनः गर्भस्येति वा पुंसवनात्रिकर्म पुंसवनादिर्यस्य तत् पंसयमादिकर्म क्रियां । पुरेच पूर्वमेव । चक्रे विदधौ डुकृञ् करणे लिट् ॥१४॥ भा० २० इन्द्र अपने नामको सार्थक करने के लिये भक्ति के व्याज से अत्यन्त बलशाली सुमित्र महाराज की करने योग्य जो पुंसवनादि क्रियाये हैं उन्हें स्वयं सम्पादित किया || १४ || می मुग्धामरीगानसुधानिधानमुदच्छलान्मीलितचक्षुरेषा ॥ विचिन्वती क्षेमतोऽपि सूनोः क्षेमित्वमायात्समयं प्रसूतेः ॥ १५ ॥ मुन्यामत्यादि । बामरीधानिधानमुच्छलात् मुग्धाः मनोहराम्यस्तब्ध ता अमर्यथ मुरधामस्तासां गानं तथोक । " मुग्ध: सुंदरम्दयोः " इति विश्वः । मुग्धामरीगामामेव सुधा तथोक्ता रूपकः तया निपानं मुग्धामरीगान - सुधानिपा तस्माज्जाता मुदः प्रमोदः मुद् हर्षे इति धातो: “ज्ञामीगृगुपस्यात्कः” इति क प्रत्ययत्वाददतत्वं स इति तस्मात् मनोहरांगीदेवस्त्रीणां संगीतामृतमाकल्यपानजनितसंतोषध्याजात् । मीलितचक्षुः भोलिते चक्षुषी यस्यास्सा तथोक्ता । क्षेमतोषि क्षेममस्यास्तीति क्षेमवान् नभ्य क्षेपयुक्तस्यापि । सूनोः नंदनस्य । क्षेपित्वं क्षेत्रमस्यास्तीति क्षेमी तस्य भावः तथोक्त' । विचिन्वती चिचिनोतीति तथोक्ता "दुत्"ि इत्यादिनाङी शतृप्रत्ययः । 1 सम्पादयन्ती । एष इ पद्मावती | प्रसूतेः प्रसघस्य । समयं कालें । आयात् आगच्छत् या प्रापणे लङ् ॥ १५॥ मा० अ० - भोली भाली देवांगनाओं के गानामृत पानजन्य हर्ष प्रकर्ष से आँखें मूंदे हुई तथा मंगलमय होते हुए भी अपने पुत्र ( मुनिसुक्त) का कल्याण वाहती हुई पद्मावती को प्रसव का समय आ उपस्थित हुआ ||१५|| श्रवाप्य चैवासितपक्षपूर्णामथो तिथि श्रवणामसूत || सावहं पूर्विकयेव सूनुं भानुं यथैवेंद्र दिशा तथैव ॥ १६ ॥ अवाप्येत्यादि । अथ अनंतरे "मंगलानंनरारंभप्रश्न कात्रून्येऽवयोऽथ" इत्यमरः । चैत्रासि तपक्षपूर्ण चैत्री पौर्णमासी अस्यास्तीति चैत्र: "सास्यपौर्णमासी" इत्यण चैत्रश्वासौ मासा
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy