________________
चतुर्थः सर्गः।
७७ क्षेत्रमासः असितश्चासौ पक्षश्व असितपक्षः चैत्रस्यासितपक्षस्तथोक्तस्य पूर्णा तथोक्ता ताम् चैत्रमासे कृष्णपक्षे पंचम्यां 'नंदा भदा जया रिक्ता पूर्णा च तिथयः कमात्" इति तिथीनां नामान्तरस्यात् । सश्रवणां श्रवणेन नक्षत्रेण सह वर्तत इति सभ्रवणा तां श्रवणनक्षत्रसाहितां तिथिम् । अवाप्य अवापनं पूर्व पश्चात्किविदित्यवाप्य लन्ध्या । असी गमावती देवी । यथैव यस्मिन् काल एव । इन्द्रदिशा इन्द्रस्य दिशा इन्द्रदिशा पूर्वधिक "दिग्दिशादक्षकन्यागाराशाकाष्ठाइरिककुभः" इति जयकीर्तिः । भान आदित्यं । असूत असूयत । तथैव तत्काल एव । आईपूर्विकयेव अहं पूर्वमहं पूर्वमित्युक्त रहपूर्विका तया इव परस्परस्पर्धयेव "मह पूर्वमह पूर्वमित्यपूर्विका खियाम्" इत्यमरः । लूनं जिननशनम् असूत असूयत घुङ प्राणिप्रसवे लुङ् ॥१६॥
भा० म०--पूर्व दिशा से सूर्य के समान धीमुनिसुवतनाथ चैत्र कृष्ण पञ्चमी को श्रवण नक्षत्र में महारानी पद्मावतों के उदर से हुए ॥१६॥
बभुः स्त्रियस्तन्निहतांधकारं नवोदितं विश्वजनैकमित्रम् ।।
विलोकयंत्यः सरसीव सौधे फुल्लाक्षिपद्मा इव पुष्करिण्यः ॥१७॥ . परित्यादि । सरसीव सरोवर, इथ उपमा । लौधे राजसइने । निहनान्धकार निह. तोऽयकारो येन स तं निरस्ततिमिरं। नवोदित नबन्धासौ उदितध नवोदितस्त नूतमजनितम्। विश्वजन फमित्र विश्व च ते जगाश्च तथोक्ताः एकश्वासी मित्रश्च एकमित्रः विश्व. जनानामेकमित्रः तं । सुत्पक्ष मित्रशब्दस्य नपुंसकत्वासत्पक्षे समासस्तथाघसीयः । सकलजनमुख्यस्यं सखायं च "शु, मणिस्तरणिर्मित्रः । अथ मित्र'सखा सुहृत् इत्युभयत्राप्यमरः । तं जिनवालक। विलोक्यस्य: विलोकयंतीति विलोकपत्यः चीक्षामाः । लियः घनिताः । फुल्लाक्षिायाः फुलानि च तान्यक्षीणि च फुल्लाक्षीणि तान्येष पानि यासां at: उन्मीलितलोचनकमलाः । पुष्करिण्य च पुष्कराणि संत्यासामिति पुष्करिण्य: नलिन्य हव । यभुः रेजिरे भा दीप्तौ लिट । श्लपोपमा ॥१७॥
भा० अ०-सूर्योदय से सरोधर में विकसित कमलनेत्र वाली नलिनी के समान स्त्रियों रान-प्रासाद में नवोदित तथा विश्वमात्र के मित्र श्रीमुनिसुव्रत भगवान को उदित देखकर शोभतेकी १७॥
गृहान्तराले शशिकान्तभित्तित्विषैव निर्वोततमःप्रपंचे ॥ सुरांगना कापि तदा प्रदीपानबोधयत्केवलमंगलार्थम् ॥१८॥ गृहांतराल इत्यादि । तदा तत्लमये । कापि सुरांगना देवत्री । शशिकांतमिचित्थिवैध शशिकांतस्य मितिः शशिकांत भित्तिस्तस्याः स्विट् तयैव इंदुकांतकुन्यकांत्येष ।