________________
७८
सुनिसुनतकाव्यम् । निन्तितमःप्रपंचे तमसा प्रपंचस्तम प्रपंध: नित्रातस्तमः प्रपंचो यस्मिन् तत् तस्मिन् बिहतांधकारसमूहे । “विपर्यासे विस्तरे च प्रपंचः" इस्थमरः । गृहांतराले गृहल्यांतराल तथोक्त तस्मिन राज-सदनमध्ये। केवलमंगलार्थ मंगलाय इद मंगला केवलं मंगला तयोत्तम् मंगलनिमितं । "निर्णीत केवलमिति निलिंगं त्वेकहस्मयोः" इत्यमरः। न तु तमःप्रपनापनयनार्थ । प्रदीपान । अयोधयत् बोधयतिस्म खुधि योधने णिप्रतालङ् ॥१८॥
भा०म०-प्रसूतिका-गृह का भीतरी भाग चन्द्रकान्तमणिमय भिति की चमफ से ही प्रज्वलित हो रहा था। उस समय वहाँ किसी देवांगना ने जो प्रदीप जलाया था यह केवल मांगलिक विधि की पूर्ति के लिये था न कि प्रकाश के लिये ॥१८॥
हतांधकारेऽपि शिशुप्रभावात गृहोदरे तद्युतिपूर्णमेतत् ॥
अजानती काचन रत्नदीपानतिष्ठपद् भक्तिभरेण मुग्धा ॥१६॥ दतांधकार इत्यादि । गृहोदरे गृहस्योदर तथोक्त' तस्मिन् राजसदनमध्ये । शिशुप्रभाषास् शिशोः प्रभावस्तयोक्तस्तस्मात् जिनथालकस्य देहकांतिसामर्थ्यात् । बांधकारेऽपि हतोऽधकारों यस्मिन् नांधकार सत्यपि। एतत् गृहोदरं। भन्वादेशे एनदादेशः । सद्घ तिपूर्ण तस्य छु तिस्ता तिः तया पूर्ण जिनवालकनीलदेहकांतिपूर्णमिति। अजानती अबुध्यमाना । काचन कापि । मुग्धा मूठा। भक्तिभरण भर्भरो भक्तिभरस्तेन भक्त्यतिशयेन । रलदोपान रक्षान्येव दीपास्तान् । अतिष्ठपत्। अस्थापयत् । ष्ठा गतिनिवृत्तौ लुङ् । भ्रांतिमानलकारः ॥१६॥
भा. म.-नयोत्पन्न तीर्थङ्कर श्रीमुनिसुव्रतनाथ के प्रभाव से भवन का भीतरी भाग मन्धकार रहित होने पर भी प्रसूतिकागृह को प्रकाशमय नहीं जानती हुई किसी मुंगधा देवकालाने भक्ति-भारसे रन का प्रदीप बाला । १६ |
अरिष्टहर्म्यस्य सवतवेदे लांगनीलद्युतिपूरितस्य ॥
मध्ये विरेजुर्नवदीपमाला मालामणीनामिव वारिराशेः ॥२०॥ अरिष्टेत्यादि। सवषेदेः यजुस्य विः तया सह धर्तत इति सपनवेदिस्तस्य। सवजुवितर्षितस्य सपनवेलस्य च । बालांगनीला तिपूरितस्य बालस्यांग: पालांगः नीला चासो द्युतिश्च नीलघु ति तथोक्ता तया पूरित तस्य । अरिष्टहर्म्यस्य मरिष्ट व तत् हयं च तथोक्तस्य ! “अरिष्ट सूतिकागृह" इत्यमरः। मध्ये अंतरे । नव. दीपमाला प्रवाश्च ते दीपाश्च नवदीपास्तेषां माला तथोक्ता नूतनप्रदीपपक्तिः धारिराशेः धारणा राशिः पारिराशिस्समुद्रस्तस्य । मणीनां रवाना मालेय पक्ति