________________
चतुर्थः सर्गः रिव "मालमुन्नतभूर्माला पङ्क्तौ पुष्पादिधामनि" इति नानार्थरनमालायां । विरजः बभुः राज दीप्तौ लिट् ॥ उपमालङ्कारः ॥२०॥
मा० अ० बच्चे के अंगकी नीला ति से परिपूर्ण तथा बजुवेदी से युक्त प्रतिका. गृह के मध्य में प्रदीपपुंज ( दीपपंक्ति ) समुद्र की मणिराशि के तुल्य शोमते थे । २० ।
कुमारजन्मादिभवार्तिकत्राकृतांगभूषो हृषितः क्षितीन्द्रः ॥ विधूतपत्रोद्गतकोरकस्य विधामधान्नीपतरोर्मुहूर्तम् ।। २१ ॥ कुमारेत्यादि । कुमारजन्मादिमवार्तिकत्राकृतांगभूषः कुमारस्य अन्म कुमार जन्म आदी भवः आदिमः "पश्चादायताग्रादिमः" इति म प्रत्ययः । वार्तया जीवन वार्तया हरन्या वार्सिकः मादिमश्वासौ बार्तिकश्च माविमचार्तिकः कुमारजन्मन आदिमवार्तिकल्लस्य तस्मै वा देयत्वेनाधीनानि कृता कुमारजन्मादिमत्रार्तिकत्रा कृता "वैये प्राच" इति भा प्रत्ययः अंगस्य भूषा अंगभूषा कुमारजन्मादिमवार्तिकत्रा कृता अंगभूषां यस्य स तथोक्तः । "अगं गात्राप्तिकोपायः प्रतीकेषु प्रधानमः" इति विश्वः । हुषितः इष्यतेस्म हृषिक्षः संतुष्टः रोमांचितः । क्षितीन्द्रः क्षितेरिन्द्रसुमित्रः धराधीश्वरः । मुहर्सपर्यंत “कालाध्वनोाप्तौ" इति द्वितीया । विधूतपत्रोद्गतकोरकस्य विधूतानि पत्राणि यस्य सः तथोका उद्गच्छन्तिस्म उद्गताः उद्गताः कोरका यस्य सः तथोक्तः विधूत पत्रश्चासौ उद्तकारकश्च तथोक्तस्तस्य अपगतपर्णस्योत्पनलिकस्य च । नीपतरोः नीपश्चासौ तवश्व निपतरुस्तस्य कदंबवृक्षस्य । “नीपप्रियककदवास्तु हरिप्रियः" इत्यमरः । विधा उपमा "विधा विधौ प्रकारच" इत्यमरः । भवात् धरस् धा धारणे लुङ ॥२१॥
भा. -पुत्रजन्म का शुभ सम्वाद सुनाने वाले भृत्य को मापने शरीर के सारे भाभूषण दे डालने वाले सन्तुष्ट राजा ने पुराने पत्तों को हटाकर कोरफयुक्त कदम्ब वृक्ष को उपमा धारण की ।२२।।
गंधांबुसिक्ता विरजाः पुरश्रीः श्रीखण्डपकेन विलिप्तदेहा ।।
दुकूलमुक्तावलिमाल्यरम्या भृशं बभूवात्मपतेः प्रियाय ॥२२॥ गंधाधुलित त्यादि। गंधांबुसिक्का गंधेन मिनिसमंबु गंधांबु तेन सिच्यतेस्म सिक्का गंधोदकोशिता । विरजाः विगत रजो यस्या सा तथोका अपगतविलिः भावषिशुद्धा च। रजः स्यादातवे गुणे । रजः परागे रेणी" इत्यादि विश्वः । श्रीलंड. पंकन श्रीखंडस्य पक तथोक्तं तेन श्रीगंधकर्दमैन । विलिप्तदेहा विलिप्यतेस्म विलिमः विलिप्तो देहो यस्यास्सा तथोका । सुकूलमुकावलिमाल्यरम्या। दुकूलं च मुक्तानामावलिः