________________
सुनिसुव्रतकाव्यम् ।
आत्मनः
मुक्तावलिध माल्यं च दुकुलमुकालिमाल्यानि ते रम्या श्रौमवन्त्रमुक्काफलमालाभिमनोहरा । पुरश्री: पत्तनलक्ष्मी: कामिनीति ध्वन्यते । आत्मपतेः पतिस्तथोक्तस्तस्य निज्ञाधिपस्य । प्रियाय प्रीतिनिमित्तं । भृशं अत्यंत । बभूव भवतिरूम भू सत्तायां लिट् ||२२||
I
मा० भ० – गन्धोदक से सिक्त, रजो रहित अथवा भार्तव विशुद्ध श्री चन्दन से लिप्तांग तथा साड़ी और मालाओं से रमणीयता धारण किये हुई पुरलक्ष्मी अपने प्रियशालक की प्रीतिमान हुई । २२ ।
1
D
प्रत्यंगणं
कल्पितपंचरत्नरंगालयश्चकुरनेकभंगा : || जिनेन्द्रजन्माव सरप्रणश्यत्पयोधर स्रस्तधनुर्विशंकाम् ॥२३॥
प्रत्यं गणमित्यादि । अनेक मंगा: भनेको भंगो यासां तास्तथोक्ताः बहुविधाः | "भंगतरंगे भेदे भेदे जयविपर्यये" इति विश्वः । प्रत्यंगणं अंगणमंगणं प्रति प्रत्यंमणं । कल्पितपंचरलरंगालयः पंच च तानि रतानि व पंचविधानि रक्षानीति वा पंचरलानि रंगाणामालयो रंगालयः पंचरत्नः कृता रंगालयस्तथोक्ताः कल्प्यंतिस्म कल्पितास्ताव पंचरतरंगालयश्च तथोक्ताः “रंगो रणे खले रागे नृत्ये रंग अपुन्यपि" इति विश्वः । जिनेंद्र जन्मावर पणश्यत्पयोधरास्तधनुर्विशंकां जिनानामित्रो जिनेंद्रस्तस्य जन्म जिनेंद्र जन्म तस्यावस रस्तयोक्तः प्रणश्यतीति प्रणश्यन् पयोधरतीति पयोधरः प्रणश्यंश्वासों पयोधरा तथोक्तः जिनेंद्र जन्मावसरे प्रणश्यत् पयोधरस्तथोक्तः तस्मात्त्रस्तं तथोक्तं "स्त्रस्तं ध्वस्तं भ्रष्ट हकन्नं पन्नं च्युतं गलितम्" इत्यमरः । तच तत् धनुश्व जिनेन्द्रजा सरप्रणरप्रत्पयोधरास्तधनुस्तस्य विशंका तां तथोकां जिनेश्वरस्योत्पत्तिकाले सिमश्यन्मेधाननस्तसुरखा पसंदेहम् । यः कुर्वतिस्म डुकृञ् करणे लिट् । उत्प्रेक्षा ॥ २३ ॥ 10 जिलेन्द्र भगवान के जन्म समय में प्रत्येक प्रांगण में पंचरक्ष से रचित विविध रंग के मण्डन ( चित्रावली ), विलीन होते हुए मेघ से इन्द्रधनुष गिरने की शंका किया करते थे । २३ ।
भा० भ०
उत्क्षिप्त चित्रध्वजपंक्तयोऽपि समीरमार्गे जिनजन्महृष्टाः ॥
चचत्पताकाग्रमिचाम्यनृत्यत्परस्परं गाढमिवालि लिंगुः ॥ २४ ॥
उत्क्षिप्तेत्यादि । समीरमार्गे समीरस्य वायोर्मार्गस्तथोक्तस्तस्मिन् भाकाशे । “समीरमारुतमरुज्जगत्प्राणसमीरणाः" (त्यमरः । उत्क्षिप्तचित्रध्न अपंतयोऽपि चित्राणि च तानि जानि च तथोक्तानि उक्षिप्तानि च तानि चित्रध्वजानि
उत्क्षिप्त चित्र व
६