SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । ८१ I जानि तेषां पंतयः तथोका जन्ममितविधिधकेशन राजयः किंपुनर्वारोगमादय इत्यपि शमार्थः । जिनजन्महृष्टाः जिनस्य जन्म तेन हृष्टा तथोकाः । अभ्यनृत्यत् नर्तन कुर्धत् । चंपताकामिव चचत्यश्च ताः पताकाश्च चंवत्पताकास्तासामयं तथोक्तं विरुलई अर्थस्य मम् यदिव । परस्परं अभ्योन्यं गामिव दमिष । आलिलिंगुः भलिंगविस्म आलिलिंगुरिच बभुरितिवान्वयः लिगु तौ लि ॥ २४ ॥ भा० भ० - आकाश मार्ग में जिनेन्द्र भगवान् के जन्म से प्रसन्न होकर मानों नृत्य करती हुई अनेक रंग की ऊंची २ पताकायें कम्पित बैजयन्ती के अग्रभाग के समान प्रतीत होकर परस्पर आलिंगन किया करती थीं ॥ २४ ॥ मृदंगमन्द्रध्वनिमांसलेन गीतेन नृत्यगणिकानिकायः ॥ उद्वेलमुज्जृंभितरागवार्धेस्तरंगमाला कृतिमाल लम्बे ॥ २५ ॥ 1 मृदंगेत्यादि । नृत्यङ्गणिकानिकायः नृत्यन्तोति नृत्यन्त्यः ताध वा गणिका तथोकास्तासां निकायः नृत्यलज्जिकाप्रकरः । मृदंगमंद्रध्वनिमांसलेन मद्रास ध्वनिमंत्रध्वनिः मृदंगस्य मंद्रध्वनिस्तथोक्तः मृदंगमंध्वनिया मांसलं तेन मुरजगंभीरर्सनमादपुष्टेन "मंद्रस्तु गंभीरे । बलवान्मांसलों सलः" इत्युभयत्राप्यमरः । गीतेन गामेन । उई लं बेलागतं यथा भवति तथा उज्जृम्भितरागवार्थेः राग एव घार्थिस्तथोक्तः उज्जू भलेम उज्जुभितः स वासी रागवार्धिश्च तथोक्तस्य प्रवृद्धप्रमे। समुद्रस्य । तरंगमालाकुर्ति तरंगाणां माला तरंगमाला तस्था आकृतिस्तथोक्ता तां ऊर्मिमालाकारं । बाललंबे स्वीकरोति लघु वस्त्र'समे लिट् । उत्प्रेक्षालंकारः ॥ २५ ॥ भा० अ० - मृदंग की गंभीर ध्वनिमय गान गा गा कर नाचती हुई अप्सरायें उचाल तरंगयुक्त सट वाले आनन्द- समुद्र की तरंग-साला के समान शोभती थीं । १५ । भव्याश्चिरं दुःसहगंधबन्धमुक्तत्यर्थिनोऽरिमन्नुदिते विमुक्तिम् ॥ यास्यंति यत्तन्नययुस्तदैव क्षितीन्द्रद्यो यदिदं हि चित्रम् ॥२६॥ भव्या इत्यादि । अस्मिन् जिनेश्वरे । उदिते उदेतिस्म उदितस्तस्मिन् सति । चिरं दीर्घकालं । दुस्सहगंधबंधमुक्त यर्थिनः दुःखेन महता कम सात इति दुःसहः दुस्सही गंधो वासना यस्य सः तथोक्तः दुस्समंधवासों गंधच तथोक्तः मुक्तिमर्थयंत इत्येवं शिला मुक्त - यर्थिनः दुस्सहगंधबंधस्य मुक्त पर्शिमस्तथोक्ताः । भव्याः रत्नत्रयाधिर्भ वनयोग्याः भव्याः विनेयञ्जनाः । विमुक्ति स्वाश्मोपलब्धि । यास्यति गमिष्यति । यत् यदेतद्वचः । चित्रं न आमा म भवति । किंतु-तदेव तत्समय पथ । क्षितीन्द्रबंधः क्षित्याः इन्द्राः दिली
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy