SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् तेषां बंधस्तथोक्ताः शत्रुभूपालकाराबंधनानि "प्रमहोपनही बंद्यां कारा स्याद् बंधनालये" इत्यमरः । विमुक्ति मोचन "मुक्तिः स्यान्मोचने मोक्षे" इति विश्वः । ययुः अगुः। यदिद यदेतत् । चित्र हि अयानुत्तं खलु ॥ २६ ॥ मा० म.-विर काल की दुःसह वासना से मुक्ति पाने की इच्छा करने वाले मध्य जीव जिनेन्द्र- माण्ड के उदित होने पर मुक्ति पायेंगे इस में तो कोई आश्चर्य ही नहीं है। पर शत्र भूत राजसमूह जो बन्दी हुए ये घे भी मुक्त हो गये यही आश्चर्य है। अर्थात्जिनेन्द्र-जन्मोत्सष के उपलक्ष्य में सभी बन्दी राजे छोड़ दिये गये। २६ । श्रीखंडपंडेन जिनस्य गावे सौरभ्यमिभ्यं प्रहितोऽवगंतुम् ।। प्रभूतभीतेरिव कंपभानश्चचार चारुमलयाद्रिवातः ॥२७॥ श्रीखंडे इत्यादि । जिनस्य जिनेश्वरस्य । मात्र शरीरे । इभ्यं प्रवृद्ध “इभ्य आये फरेषां तु भवेदिभ्या तु शल्लको" इति विश्वः । सौरभ्यं सुरभिरेव सौरभ्यं परिमल । अवगतुम् ये ये गत्यस्ते ते मानार्था इति न्यायायो । श्रीखंडषडेन श्रीखंडानां पं तेन श्रीगंधानां कचेन "कदो षडमस्त्रियाम्" इत्यमरः । प्रहितः प्रहीयतेस्म तथोक्तः प्रेरितः। चारु: मनोहरः। मलयाद्रिवातः मलयश्चासौं अद्रिश्च भलायाद्रिस्तस्य पातस्तथोक्तः । प्रभूतभीतरिय प्रभूता चासो भीतिश्च तथोक्ता तस्या व प्रचुरभयादिच "प्रचुरं प्राज्यम्" इत्यमरः । कंपमानः कंपस इति कंपमानः वेपमानः । वचार विजहार पर गतिमक्षणयोः लिट् उत्प्रेक्षा ॥२७ भा० अ०-श्रीजिनेन्द्र भगवान की देह से प्रवाहित होती हुई बढ़ी बढ़ी हुई स्वाभा. षिक सुगन्ध श्रीखएकदम्ब से जानने के लिए भेजी गयी मलयाद्रि वायु अत्यन्त भय. अस्त हो कॉप २ कर बहती हुई कीसी बात होती थी । २७ । प्रकाशते भानुसहस्रतुल्यं तथाप्यहो नेत्रसुखैकहेतुः ।। कुमारकोऽसाविति लज्जितः किं बभूव मंदोष्णरुचिर्विवस्वान् ॥२८॥ प्रकाशत इत्यादि । विवस्वान् सूर्यः। मंदोष्णरुचिः मंदमुष्ण यस्याता मंदोष्णा रुचिर्यस्यांसाविति पुनर्षसः अल्पोष्णकिरणः स्युः प्रभारुमु चिस्त्विङ् भा" इत्यमरः । बभूष मभूत् । असौ भयं । कुमारः जिनबालकः । भानुसहमतुल्यं भानूनां सहस्र भानुसाहन तेन तुल्यं असहस्त्रसमं यथा तथा । प्रकाशते भासते काश्व दीप्ती लट् । तथापि. नेत्रसुले कहेतुः नेत्राणां सुखं तथोक्त एकचासी हेतुश्च एकहेतुः नेत्रसुखस्य एकहेसुस्तथोकः नयनाहावनमुख्यहेतुः । अहो आश्चर्यमिति लजितः किं । संशयः ॥ २८ ॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy