SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । मा० ०. ये जिनकुमार हजारों सूर्य के तुल्य जाज्वल्यमान होते हुए भी नेत्र-सुखद हो रहे थे यह जानकर ही मानों सूर्य लज्जित हो मन्दीष्ण कान्सियुक्त हो गया। २८ । शुचित्ववृडेरसपत्नहेतोर्जिनस्य भक्त्या शुचयः कुरुध्वम् ।। प्रदक्षिणं यूयमितीव वक्तुं प्रदक्षिणत्वेन शुचिर्दिदीपे ॥२६॥ शुचित्वेत्यादि । शुचय; भो निर्मला: यूयं शुनिश्चयनयापेक्षया द्रव्यभाषकर्मरहितत्वावधषा व्यवहारमयापेक्षया जातिकुलाचाराधमलिनस्वाजनाः शुचय इत्यामंत्र्यन्ते भवन्तः। शुचित्ववृद्धः शुचेर्भायः कृत्य वा शुचित्वं तस्य वृद्धिश्शुचित्ववृद्धिस्तस्याः निर्मल. त्ववर्धनस्य । अन्नपलहतोः न विद्यते सपनो यस्य सोऽसपक्षः स चासौ हेतु तथोक्तस्तस्य "शत्रुः सपलो भ्रातृव्यः प्रत्यनीको द्विषन्मनः" इति । इलायुधः । मद्वितीयहेतुभूतस्येत्यर्थः । जिनस्य महन्नाथस्य । प्रदक्षिण परितिक्रियां । भवस्या गुणानुरागण | कुरुवं विदछ । इति वक्त मिव घचनाय वक्त' एमभिधातुभिध । शचिः अग्निः । "शुचिः शुद्ध ऽनुगहते शृगांरागढयोस्सिते । ग्रीष्मे तबहेऽपि स्यादुपधाशुद्धमंत्रिणि" इति विश्वः । प्रदक्षिणत्वेन प्रदक्षिणस्य भाषः प्रदक्षिणत्वं तेन । दिदीपे ज्वलतिरुम । उत्प्रेक्षा ॥२६॥ मा० अ०--हे पवित्र धर्मात्माओ! तुम पवित्रता के एकमात्र कारण श्रीजिनेन्द्र भगवान की प्रदक्षिणा करों । मानों ऐसा कहने को कटिबद्ध होकर ही अग्नि प्रदक्षिणा. रूप से प्रज्वलित हुई । २६ । रजांसि धर्मामृतवर्षणेन जिनांवुवाहः शमयिष्यतीति ॥ न्यवेदयन्नंबुधरा नितांतं रजोहरैर्गधजलाभिवर्षेः ॥३०॥ रजांसोत्यादि । अबुधराः अबूदर्क धरतीत्यषुधराः मेघाः। रजोहरः रजोसि हरंतीति रजोहरास्तः धूलिपिनाशकः । गंधजलामिषैः गधेन युक्तानि अलागि तेषा. मभिवर्षास्तः परिमलसलिलवृष्टिभिः। जिनांबुयाहः अंधु पहंतीत्यंबुषाहः जिन ए. घावुवाहस्तथोक्सः जिनेश्वरमेषः । रूपकः। धर्मामृतवर्षणेन रखत्रयात्मको धर्मस्स एवामृत तस्य वर्षणं तेन धर्मसुधावर्षणेन । एकः । रजांसि धूली: पापपांशूमित्यर्थः । शम. विष्यति वमयिष्यति शमू बसू उपशमने लट । नितांत ग्यवेदयन् । सूचयतिस्म विद् शाने लङ्ग उत्प्रेक्षा ॥३०॥ ___ मा० म०-जिनेन्द्र-नालधर धर्मामृत-धर्षण से सभी जीवों के पापपुंज को नष्ट करेंगे ऐसी बात जानने के लिये ही मानों मेव ने सुगन्ध जलवृष्टि से सभी धूलिसमूह को नष्ट कर दिया ।३०।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy