________________
चतुर्थः सर्गः ।
मा० ०. ये जिनकुमार हजारों सूर्य के तुल्य जाज्वल्यमान होते हुए भी नेत्र-सुखद हो रहे थे यह जानकर ही मानों सूर्य लज्जित हो मन्दीष्ण कान्सियुक्त हो गया। २८ ।
शुचित्ववृडेरसपत्नहेतोर्जिनस्य भक्त्या शुचयः कुरुध्वम् ।।
प्रदक्षिणं यूयमितीव वक्तुं प्रदक्षिणत्वेन शुचिर्दिदीपे ॥२६॥ शुचित्वेत्यादि । शुचय; भो निर्मला: यूयं शुनिश्चयनयापेक्षया द्रव्यभाषकर्मरहितत्वावधषा व्यवहारमयापेक्षया जातिकुलाचाराधमलिनस्वाजनाः शुचय इत्यामंत्र्यन्ते भवन्तः। शुचित्ववृद्धः शुचेर्भायः कृत्य वा शुचित्वं तस्य वृद्धिश्शुचित्ववृद्धिस्तस्याः निर्मल. त्ववर्धनस्य । अन्नपलहतोः न विद्यते सपनो यस्य सोऽसपक्षः स चासौ हेतु तथोक्तस्तस्य "शत्रुः सपलो भ्रातृव्यः प्रत्यनीको द्विषन्मनः" इति । इलायुधः । मद्वितीयहेतुभूतस्येत्यर्थः । जिनस्य महन्नाथस्य । प्रदक्षिण परितिक्रियां । भवस्या गुणानुरागण | कुरुवं विदछ । इति वक्त मिव घचनाय वक्त' एमभिधातुभिध । शचिः अग्निः । "शुचिः शुद्ध ऽनुगहते शृगांरागढयोस्सिते । ग्रीष्मे तबहेऽपि स्यादुपधाशुद्धमंत्रिणि" इति विश्वः । प्रदक्षिणत्वेन प्रदक्षिणस्य भाषः प्रदक्षिणत्वं तेन । दिदीपे ज्वलतिरुम । उत्प्रेक्षा ॥२६॥
मा० अ०--हे पवित्र धर्मात्माओ! तुम पवित्रता के एकमात्र कारण श्रीजिनेन्द्र भगवान की प्रदक्षिणा करों । मानों ऐसा कहने को कटिबद्ध होकर ही अग्नि प्रदक्षिणा. रूप से प्रज्वलित हुई । २६ ।
रजांसि धर्मामृतवर्षणेन जिनांवुवाहः शमयिष्यतीति ॥
न्यवेदयन्नंबुधरा नितांतं रजोहरैर्गधजलाभिवर्षेः ॥३०॥ रजांसोत्यादि । अबुधराः अबूदर्क धरतीत्यषुधराः मेघाः। रजोहरः रजोसि हरंतीति रजोहरास्तः धूलिपिनाशकः । गंधजलामिषैः गधेन युक्तानि अलागि तेषा. मभिवर्षास्तः परिमलसलिलवृष्टिभिः। जिनांबुयाहः अंधु पहंतीत्यंबुषाहः जिन ए. घावुवाहस्तथोक्सः जिनेश्वरमेषः । रूपकः। धर्मामृतवर्षणेन रखत्रयात्मको धर्मस्स एवामृत तस्य वर्षणं तेन धर्मसुधावर्षणेन । एकः । रजांसि धूली: पापपांशूमित्यर्थः । शम. विष्यति वमयिष्यति शमू बसू उपशमने लट । नितांत ग्यवेदयन् । सूचयतिस्म विद् शाने लङ्ग उत्प्रेक्षा ॥३०॥ ___ मा० म०-जिनेन्द्र-नालधर धर्मामृत-धर्षण से सभी जीवों के पापपुंज को नष्ट करेंगे ऐसी बात जानने के लिये ही मानों मेव ने सुगन्ध जलवृष्टि से सभी धूलिसमूह को नष्ट कर दिया ।३०।