________________
८४
सुनिसुव्रतकाव्यम्
जिनस्य कालासिंरतिप्रसिद्धिं विबुध्य भोता इव सेवनाय ॥
बनाय सर्वे सहसावतेरुवसंतमुरख्याः सममेव कालाः ॥३१ ॥ जिनस्येत्यादि । कालारिरिति कालस्य यमस्या रिशत्रुरिति समयारिरितिध्वनिः । "वृतांतानेहसोः कालः" इत्यमरः । प्रसिद्धि ख्याति । विबुध्य बोधनं पूर्वं पञ्चात्किचिदिति विबुध्य विशाय भीता इव बिभ्यतिस्म भीता इव । जिनस्य जिनेश्वरस्य । सेवनाय आराधनाय | संतमुरख्याः वसंतो मुख्यो येषां ते तथोक्ताः । सर्वे कालाः समस्तऋतवः । सममेव सर्हेव । घनाय इत्यत्र “कर्मणः" इति कर्मणि चतुर्थी वन्नमलंकर्तुमित्यर्थः । सहला शीघ्रण। “अतर्किते सहखा" इत्यमरः अपतेह: आजग्मुः । प्रचनतरणयोः लद् विभ्रमः ॥३१॥
भा० अ० - कालारि ( यम के शत्रु ) ऐसी उपाधि जान मानों भयमीत होकर ही बसन्त आदि सभी ऋतुओं ने श्रीजिनेन्द्र भगवान् की सेवा करने के लिये एक ही साथ वन के लिये प्रस्थान किया । ३१ ।
हो विभुक्ते सवितारमेधा तमीश्वरं द्वेष्टि च पश्यतेति ॥ द्विरेफवृत्ति जिनजन्मदंभांभोजिनीमुत्पलिनी जहास ॥ ३२ ॥ अहो इत्यादि । एवायं । सवितारं भानु पितर "सवित्री जननी माता जनकस्सविता पिता । यमुना यमकानोनजन कविता मतः" इत्युभयत्रापि धनंजयः । विभुंके अनुभवति । तमीश्वरं तस्याः रात्र रीश्वरः पतिस्तं । "रजनी यामिनी तमी" इत्यमरः । पक्षे तं प्रसिद्ध ईश्वरं घथं । द्वेष्टि व क्रुध्यति स द्विषु भप्रीतौ लट् । अहो त अद्भुतं वा । द्विरेफ
द्विरेफाणी भ्रमराणां वृत्तिर्जीवनं यस्यास्सा तां "वृत्सिर्वर्तनजीवने" इत्यमरः । पझे रेफै ते तीच रेफवृत्ती अधमवर्तने यस्यास्ताः "रेको यर्णे सम्प्रोकः कुत्सिते वाध्यत्पुनः" इति विश्वः । पित्तृभोगपतिविद्वेषरूपिणीं च वर्तनद्वयवतीमित्यर्थः । अंभोजिन अंभोज ान्यस्याः सतीत्यं भोजिनी यां पद्मिनीं कामिनी मिति ध्वनिः । पश्यतेति प्रेक्षध्व लोका इसि । जिन जन्मदमात् जिनस्य जन्म तथोक' जिनजन्मैव व् भस्तस्मात् जिनेशोत्पतिभ्याजात् । कपटोध्यानं भोपघयः" इत्यमरः । अन्यथा स्वस्याश्च तद्दोषोपपत्तेः । उत्पलिनी कुमुदिनो उत्पला संदयस्या इत्युत्पलिनी । जहास इसविहम इस इसमें लिट | अरुणोदये सत्यपि जिनेंद्रोदयप्रभावादस्फुटदिति भावः । विरोधालंकारः ॥३२॥
भा० भ० -- देखो ! केली आश्चर्य जनक घटना है कि, पद्मिनी सूर्य ( अपने पिता ) का उपभोग तथा चन्द्रमा पति से द्वेष करती है- यह कहती हुई कुमुदिनी ने भ्रमरवृति (नीचा धरण ) घाली पद्मिनी की हंसी उड़ायी ॥ ३२ ॥