SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः अप्यद्ययावन्मधुपाननिष्ठाः संप्रत्यपापा इति गानभंग्या ॥ भंगा वदंतो विविशुः प्रतीत्यै पद्माग्निकुंडेषु परीत्य विद्मः ॥३३॥ अपीत्यादि । याबदद्यापि एतत्कालपर्यन्त । मधुपाननिष्ठाः मधुनः पुष्परसस्य पानं तस्मिन्निया: तत्पराः। "मधु मद्य पुष्परसे” इत्यमरः। संप्रति इदानीं जिनजननोत्सव इत्यर्थः । भपापा इति न विद्यते पायं येषां ते तधोकाः। इति गानभंग्या गानस्य भंगी तथोक्ता तया संगीतरचनया "भगा तु गणसंज्ञके भंगी प्रकर" इति नानायरनमालायां । वदन्तः वदंतीति पदंतः। भृगाः मधुलिहः । प्रतीत्यै शपथाय । पमाग्निकुंडेषु अग्न: कुंडानि अग्निकुं. डानि पनान्येवाग्निकुंडानि तथोकानि तेषु रक्तसरोरुहानलकुंडेषु। परीत्य पर्ययणं पूर्व पश्चात्कंचिदिति परीत्य प्रदक्षिणीकृत्य । विविशुः विशंतिस्म इति । विद्मः जानीमः बिद झाने लट् उत्प्रेक्षा ॥३३॥ भा० अ०-जान पड़ता है कि अब तक मधुपान में लीन भ्रमरों ने "इम निष्पाप है" इस बात को अपने मधुर गानद्वारा सूचित करते हुए प्रतोति ( शपथ) के लिये रक्त कमलरूप अग्निकुण्ड में प्रदक्षिणा करते हुए प्रवेश किया। ३३ । मुक्तारजोभिर्बहुकंटकैश्च जिनप्रभावेण समुज्ज्वलात्मा ॥ वसुंधराऽपि प्रमदेन जाता सस्यच्छलांकरितरोमराजिः ॥३४॥ मुक्त त्यादि । जिनप्रभावेण जिनस्य प्रभाधस्तथोक्तस्तेन जिनेश्वरसामयंन । रजोभिः धूलिभिः पाप्रैश्च । बहुकंटकैश्च बहूनि कंटकानि तथोक्तानि तै; बहुफैटकः विघ्नेश्व। . मुक्ता मुच्यतेस्म मुक्ता विरहिता । समुज्वलात्मा समुज्वल आत्मा यस्यास्सा तथोक्ता ।। सम्यक्प्रकाशात्मा। वसुंधरापि भूम्पपि । प्रमदेन संतोषेण। सस्यच्छलांकरितरोमाजिः सस्यान्येव च्छलं सस्यच्छल अंकुर: संजातः अस्या इत्यंकुरिता रोम्णां राज; तथोक्ता अंकुरिता चासौ रोमराजश्व तथोक्ता सस्यच्छलेनांकुरिता रोमराजियस्यास्सा तथोक्ता "अंकूरश्चांकुरः प्रोक्तः" इति हलायुधः । “अंकूरोंऽकुरमस्त्रियो" इति वैजयंती च। जाता आयतेरुम आता सम्भूता । श्लपः ॥३४॥ ___ भा० अ०-धूलि तथा केटकों का एकमात्र वहिष्कार किये हुई और जिनेन्द्र भगवान् के प्रभाव से तेजोमय आत्मावालो पृथ्वी ने हाधिक्यसे लल्यसम्पमता के बहाने भानन्द के रोंगटे प्रकटित किये ॥ ३४॥ स्वभावशुद्धा अपि सर्वजीवाश्चिरं रजोभिः परिभूयमानाः ॥ न केवलं निर्गलितेषु तेषु दधुः प्रसादं ककुभोऽपि सद्यः ॥३५॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy