________________
चतुर्थः सर्गः
अप्यद्ययावन्मधुपाननिष्ठाः संप्रत्यपापा इति गानभंग्या ॥ भंगा वदंतो विविशुः प्रतीत्यै पद्माग्निकुंडेषु परीत्य विद्मः ॥३३॥ अपीत्यादि । याबदद्यापि एतत्कालपर्यन्त । मधुपाननिष्ठाः मधुनः पुष्परसस्य पानं तस्मिन्निया: तत्पराः। "मधु मद्य पुष्परसे” इत्यमरः। संप्रति इदानीं जिनजननोत्सव इत्यर्थः । भपापा इति न विद्यते पायं येषां ते तधोकाः। इति गानभंग्या गानस्य भंगी तथोक्ता तया संगीतरचनया "भगा तु गणसंज्ञके भंगी प्रकर" इति नानायरनमालायां । वदन्तः वदंतीति पदंतः। भृगाः मधुलिहः । प्रतीत्यै शपथाय । पमाग्निकुंडेषु अग्न: कुंडानि अग्निकुं. डानि पनान्येवाग्निकुंडानि तथोकानि तेषु रक्तसरोरुहानलकुंडेषु। परीत्य पर्ययणं पूर्व पश्चात्कंचिदिति परीत्य प्रदक्षिणीकृत्य । विविशुः विशंतिस्म इति । विद्मः जानीमः बिद झाने लट् उत्प्रेक्षा ॥३३॥
भा० अ०-जान पड़ता है कि अब तक मधुपान में लीन भ्रमरों ने "इम निष्पाप है" इस बात को अपने मधुर गानद्वारा सूचित करते हुए प्रतोति ( शपथ) के लिये रक्त कमलरूप अग्निकुण्ड में प्रदक्षिणा करते हुए प्रवेश किया। ३३ ।
मुक्तारजोभिर्बहुकंटकैश्च जिनप्रभावेण समुज्ज्वलात्मा ॥
वसुंधराऽपि प्रमदेन जाता सस्यच्छलांकरितरोमराजिः ॥३४॥ मुक्त त्यादि । जिनप्रभावेण जिनस्य प्रभाधस्तथोक्तस्तेन जिनेश्वरसामयंन । रजोभिः धूलिभिः पाप्रैश्च । बहुकंटकैश्च बहूनि कंटकानि तथोक्तानि तै; बहुफैटकः विघ्नेश्व। . मुक्ता मुच्यतेस्म मुक्ता विरहिता । समुज्वलात्मा समुज्वल आत्मा यस्यास्सा तथोक्ता ।। सम्यक्प्रकाशात्मा। वसुंधरापि भूम्पपि । प्रमदेन संतोषेण। सस्यच्छलांकरितरोमाजिः सस्यान्येव च्छलं सस्यच्छल अंकुर: संजातः अस्या इत्यंकुरिता रोम्णां राज; तथोक्ता अंकुरिता चासौ रोमराजश्व तथोक्ता सस्यच्छलेनांकुरिता रोमराजियस्यास्सा तथोक्ता "अंकूरश्चांकुरः प्रोक्तः" इति हलायुधः । “अंकूरोंऽकुरमस्त्रियो" इति वैजयंती च। जाता आयतेरुम आता सम्भूता । श्लपः ॥३४॥ ___ भा० अ०-धूलि तथा केटकों का एकमात्र वहिष्कार किये हुई और जिनेन्द्र भगवान् के प्रभाव से तेजोमय आत्मावालो पृथ्वी ने हाधिक्यसे लल्यसम्पमता के बहाने भानन्द के रोंगटे प्रकटित किये ॥ ३४॥
स्वभावशुद्धा अपि सर्वजीवाश्चिरं रजोभिः परिभूयमानाः ॥ न केवलं निर्गलितेषु तेषु दधुः प्रसादं ककुभोऽपि सद्यः ॥३५॥