________________
. मुनिसुव्रतकाव्यम् स्वभावेत्यादि । स्वभावशुद्धा अपि स्वभावेन शुद्रास्तथोक्ता अपि स्वरूपेण निर्मलाश्च । रजोभिः शानावरणाविकमरजोभिः । चिरं बहुकालपर्यंत । परिभूयमानाः परिभूयंत जि परिशुरामाना: मायाः । सजोगः सर्वे च ते जीवाश्च सर्वजीवाः। अखिलभव्य जनाः। तेषु कर्मरजस्। निर्गलितेषु जिनोदयप्रभावाद्विगलितपु सत्सु । केवलं परं । प्रसाद प्रसन्नतां । न दधुः न चभुः। अपितु -स्वभावशुद्धा अपि स्वरूपेणामलाच चिरं दीर्घकाले । रजोभिः मेघरजोभिः । परिभूयमाणा: व्याप्रियमाणः। ककुंभोऽपि दिशोऽपि । सद्यः तदैव । तेषु मेघावरणेषु । निर्गतेषु विगलितेषु । प्रसाद प्रसन्नतां । दधुः धरतिस्म । दुधा धारणे च लिट् सर्वभव्यप्राणिनो विशश्च निर्मलता प्रापुरिति भावः ॥ ३५ ॥
मा० मा०--स्वभावशुद्ध होने पर भी हानाबरणोदि कर्मकालिमा से चिरकाल से कलंकित, केवल सभी भव्य जीवों ने ही नहीं बल्कि सभी दिशाओं ने भी जिन जन्मोदय के प्रभाव से कर्मरज के विनम्र होने पर तुरत स्वच्छता धारण कर ली ।। ३५॥
गृहेषु शंखा भवनामराणा बनामराणां पटहा: पदेषु ॥ ज्योतिस्सुराणां सदनेषु सिंहाः कल्पेषु घंटा: स्वयमेव नेदुः ॥३६॥ गृहेष्वित्यादि । भवनामराणां भवने विद्यमाना अमग भवनामरास्तेषां भवनवासिदेवानां । गृहेषु सदनेषु । शंखाः शनवाद्यानि 1 चनामराणां धने विद्यमाना भमरा घ. नामरास्तेषां व्यंतरदेवानां । पदेषु स्थलेषु । पटहाः भेर्यः। ज्योतिस्सुराणां जोतिर्लोके विद्यमानास्सुराः 'ज्योतिस्नुरास्तेषां ज्योतिर्देवानां । सदनेषु भवनेषु । सिंहाः सिंहनादाः । कल्पेषु स्वर्गेषु । घंटा घंटानाद्यानि। स्वयमेव अनन्यप्रेरणयच । नेदुः रेणुः । नन् अव्यक्त शब्द लिट् ॥ ३६ ॥
मा० अ-जिनेन्द्र भगवान के जन्म होते ही भवनवासी देवों के घर में शंख, व्यन्तरघासी अमरों के गृहों में भेरी तथा ज्योतिर्लोकवासी देवताओं के गृहों में सिंहनाद आप से आप बजने लगे ॥ ३६॥
पुष्पाः पतंतो नभसः सुधांशोरेणस्य सिंहध्वनिजातभीतेः ॥
पदप्रहारैः पततामुडूनां शंकां तदा विद्रवतो वितेनुः ॥३७॥ पुष्पा इत्यादि । तदा तत्समये । नमस: आकाशात् । पतन्तः पतंतीति पतन्तः । पुष्पाः कुसुमामि | "गुष्पोऽस्त्री कुसुमम्” इति जयन्ती । सिंहध्वनिजातभातः सिंहस्य ध्वनिस्तयोक्तः सिंहध्वनिना जाता भीतिस्तथोक्ता तस्याः। ज्योतिर्गसमुद्र तसिंहनादप्रभवा. दयात् । वियतः विद्रवतीति विश्वन तस्य पलायमानस्य । सुधांशोः सुधारूपा अंशत्रो