________________
चतुर्थः सर्गः
ចង यस्य सः तस्य निशाकरस्य संबंधिनः । एणस्य मुगए । पदप्रहारः पदानां प्रहारास्तैः चरणाभिघातैः । पततां पतंतीति पतंतस्तेषां । उडूनां नक्षत्राणां । "तारकाप्युड वा स्त्रिया. म्" इत्यमरः । शंका संशयं । वितेनुः चकः । तनु विस्तार लिट् उत्प्रेक्षा ।।३।।
भा० अर-आकाश से जो जिनेन्द्र-जन्म-सूचक सुमन-वृष्टि हो रही थी वह सिंह गर्जन ले भयत्रस्त अतः भागते हुप जन-मृग के पाद-प्रहार से गिरते हुए नक्षत्रों का सन्देह उत्पन्न कर रही थी ॥ ३७॥
अभ्रात्पतंतो मण्यस्तदानीमुचंडघंटाध्वनिताडनेन । भिन्नेन्द्रकोशालयतो जनानां मतिं वितेनुर्गलतां मणीनां ॥३८|| अनादित्यादि । तदानीं तस्मिन् काले तदानीं । अभ्रात् आकाशात् । पतन्तः पर्ततीति पतन्तः । मणयः रक्षानि | इन्च उघंटावनिताडनेन धंरानां ध्वनिः घंटाध्वनिः उच्चडयासौ घंटाध्वनिश्च तथोक्तः उच्च इयरध्वनेस्ताडनं तेन प्रचंडघंटानिनादप्रहारेण । भिन्नेन्द्रकोशालयत: कोशस्यालय: कोशालयः इन्द्रस्य कोशालयः इन्द्रकोशालयः मिनचासो इंदकोशालयश्च तमोगानमातता रितका गलतीति गलतस्नेषां पततां । मणीनां रत्ननां । मति बुद्धि । जनानां लोकानां । विर्तनुः विश्धुः। तनून विस्तारे लिट् उत्प्रेक्षा ॥३॥
भा० अ०-इस समय कल्पलोक में होती हुई रत्नवृष्टि ने घंटा के गंभीरनाद से झिम भिन्न हुए इन्द्र के खजाने से गिरती हुई मणियों का भ्रम उत्पन्न कर दिया ॥ ३८॥
जाते जिने माजनि भूजनानां विपत्कगणोऽपीति विभुत्वशक्त्या ॥ बंदीकृतानीव भुवि ग्रहाणां बलानि रेजुमणयो विकीर्णाः ॥३६॥ जात इत्यादि। विकीर्णाः विकीर्यतेस्म विकीर्णाः विक्षिप्ताः । मणयः रनानि । जिने पहंदीश्वरे। जाते उत्पन्ने सति । भूजनानां भुवि विद्यमाना जनाः भूजनास्तेषां मानखानां । विपरकणोऽपि विपदः कण: विपत्कण: आपत्तिलेशोऽपि । "लवलेशकणाणव" इत्यमरः । माजनीति मा भूदिति जनै प्रादुर्भावे लुङ् “दित्य डिण्पेदः" । विभुत्वशक या विभोभावो विभुत्वं तस्य शक्तिः त्रिभुत्वशक्तिस्तया प्रभुत्वसामर्थेन । भुवि भूमौ । ग्रहाणां नवग्रहाणाम् बलानि सैन्यानि । वंदीकृतानि बंदयः क्रियतेस्म वीकृतानि तामीव कारागार क्षिणानीव "प्रग्रहोगग्रही बंद्याम्" इत्यमरः । रेजः बभुः राज दीप्तौ लिट् उत्प्रेक्षा ॥ ३९ ॥
भा० अ-जिनेन्द्र भगवान के जन्म लेने पर रत्न-वृष्टि से इधर उधर बिखरी हुई मणिया भूतलवासी जीवों की तनिक भी दुःख नहीं हो-ऐसी धारणा से मानों शासन.