SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । दछ शक्ति के द्वारा कद नवग्रहों की बँधी हुई सेना को सो ज्ञात होती हैं ॥ ३६ ॥ देवोत्तमांगान्यखिलोत्तमानामानम्यपादस्य विभोः प्रणामैः ॥ सार्थं स्वनामै विधातु कामानाने मुरत्यद्भुतमात्मनैव ॥४०॥ देवमांगानीत्यादि । अखिलोत्तमानां अखिलाच ते उत्तमाञ्च तयोक्ताः तेषां समस्त छ जनानाम् । आवश्यपादस्य आनंतुं येोग्यो आनस्यों पादौ यस्य स तस्य वा सकलेोत्कृष्टजनैरवि द्यक्रमस्येत्यर्थः । विभोः मुनिसुव्रतस्य । प्रणामैः नमस्करी: 1 स्वनाम स्वरूप नाम तथोक्त' स्वकीयमुत्तमांगा भिधानं । सार्थं अर्थेन सह वर्तत इति सार्थं सफलं । विधातुकामानिव विधातुं कामानिव विधातुकामानि "तुम मनस्कामः" इति तुमो मकारस्य लुक् । देवे।त्तमांगानि देवानामुत्तमांगानि तथोक्तानि अमरेंद्र शिरांसि । आत्मनैव स्वेनैव । अनेमुः आनमंतिस्म । अत्यद्भुतं अत्याश्चयं ॥४०॥ भा० अ० -- सभी सभ्यों से वन्दनीय वरणवाले श्रीजिनेन्द्र भगवान की पन्दना करके, अपने नाम सार्थक करने के इच्छुक इन्द्रों के मस्तक आप से आप कुक जाते हैं यह आश्चर्य है ॥ ४० ॥ जिनामृतांशोरुदितात त्रिलोक्यामुत्कुलितस्य प्रमदांबुराशेः ॥ प्रत्युच्चलीविशेन सत्यं भद्रासनानि सदां विचेलुः ॥४१॥ जिनामृतांशोरित्यादि । उदितात् उदेतिस्म उदितन्तस्मात् । जिनामृतांशाः अमृतरूपा अंशो यस्य स तथोक जिन एवामृतांशुर्जि नामृतांशुस्तस्मात् । त्रिलोक्यां प्रयाणां लोकानां समहारस्त्रिलोकीं तस्यां । उत्कुलितस्य उत्कूलयतिरूम उत्कूलितस्तस्य पत्रांकुरा शिस्तथोक्तस्तस्य उद्वेलितस्य । प्रमदांबुराशेः अंबूनां राशिस्तधोकः प्रमद संतोपान्धेः । प्रत्युचलद्वीचिवशेन प्रत्युचलंतीति प्रप्युञ्चलंत्यस्ताश्च ता वीचयश्च तासां उचलतरंगाधीनत्वेन । धुसदां दिवि सीदतीति प्रत्युच्च हो चिचशस्तेन सइस्तेषां देवानां । मद्रासनानि भद्राणि च तानि आसनानि च भद्रासनानि । विचेलुः चक्रेपिरे चल कंपने लिट् । सत्यं तथ्यं । उत्प्रेक्षा ॥ ४१ ॥ वशः मा० अ० श्री जिनेन्द्ररूपी चन्द्रमा के उदय लेने से त्रिभुवन में उद्वेलित हर्ष समुद्र की उतुंग तरंग की वश्यता से देवताओं के शुभासन कस्पायमान हुए ॥ ४१ ॥ विज्ञाय तेनाधिपजन्मपीठादुत्थाय समेत्य पदानि नवा ॥ प्रादापयन्मेघहयोऽतिमेघां प्रस्थानभेरीमभिषेक्तुकामः ॥४२॥ विज्ञायेत्यादि । मेघयः मेघ एव स्योऽश्वो यस्य स: मेघवाहनश्शकः । "दनो
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy