________________
चतुर्थः सर्गः। . दुश्च्यवनस्तराषापमेघवाहनः" इत्यमरः । तेन भद्रासनकंपनेन । अधिपजन्म अधिक पातीत्यधिपः तस्य जन्म तथोक्त' जिनेश्वरोल्पत्ति । विज्ञाय विबुध्य | पीठात् सिंहासनात् । उत्थाय उत्थापन पूर्व पश्चारिकंचिदित्युत्थाय । सप्त पदानि । एत्य आयनं पूर्वं पश्चातिकचिदित्येत्य “प्राकाले" इति कत्वा प्रत्ययः । "क्त वोऽननः प्यः" इति प्यादेशः "हस्वस्य तक् पिति कृति" इति लगागमः । 'ओमाङिपरः" इति पररूपत्वं । नत्या वदित्वा । अभिपेक्त कामः अभिषेचनायाभिपेक्तु तत् कामयतीति तथोक्तः । “तुमो मनस्कामः" इति मकारस्य लुक् । तिमेघों मेघमतिकान्ता अतिमेधा तां । निराकृतमेयां प्रस्थामभेरी प्रस्थानस्य भेरी तथोक्ता तां प्रयाणभेरी । प्रादापयत् अताडयत् दाप लवने लङ् ॥ ४२ ॥
मा० अ०-इन्द्र महाराज ने आसन के कम्पित होने से जिनेन्द्र भगवान् का जन्म जान सिंहासन से सात डेंग आगे बढ़, बन्दना कर जन्माभिषेक करने की इच्छा से गंभीर ध्वनि से मेघ को भो पददलित करने वाली भेरी बजाई ॥ ४२ ॥
शंखादयोऽर्हज्जनन प्रणादरककलोक स्वमबूबुधरते ॥ तत्सर्वलोकानभिषेकयात्रा सा बोधयामीति मदादिवाप ॥४३॥ शंखादय इत्यादि । शंखादयः शंख आदिर्येषां ते तथोक्ताः शंखपूर्वाः । आईजनन अर्हतो जनन तथोक्त । प्रणादः धनिभिः । स्व स्यीयं । एफैकलोकं एकेकचासौं लोकश्च एकैकलोकस्तं एकमेकं लोक । “वीप्सायाम्” इति द्विः । अबुधन अबोधयन् षुधिमनि शाने णिजन्ताल्लुः “रिक्त" इत्यादिना णिलुक् "कमूश्रि" इत्यादिना ङ् प्रत्ययः "निर्धातुः” इत्यादिना दिः ! "लोः” इत्यादिना पूर्वस्य दीर्घः । सा भेरी। तत्सर्वलोकान् सर्वे च ते लोकाश्च तथोक्ताः ते स ते सर्वलोकाश्च तथोक्तास्तान भवना दिसकललोकान् । अभिषेकयात्रां अभिषेकस्य यात्रा तथोक्ता तां जन्माभिषेकयानं । बोधयामीति झापयामीव धुधिमनि ज्ञाने लम् । मदादिव गर्वादिव ! आप ययौ आप्ल व्याप्ती लिट् । उत्प्रेक्षा ।। ४३॥
भा० अ०-शंख आदि वाद्योने अपने गम्भीर निनाद से श्रीजिनेन्द्र भगवान् के जन्म की सूचना अपने प्रत्येक लोक को देदी। तत्पश्चात् “मैं सभी लोगों को जिन-जन्माभिष की विनप्ति से विज्ञान करती है" मानों ऐसे आवेश में आकर ही भेरी बड़े अभिमान से पजी ॥ ४३॥
ज्योतिष्कबन्योरगकल्पनाथा भेरीप्रणादादवगत्य याताम् ।। विभूषितांगाः सपरिच्छदाः खे विलोकयन्तः शतमन्युमस्थुः ॥४४॥ ज्योतिष्केत्यादि । ज्योतिष्कपन्योरगकल्पनाथा: ज्योतींषि एष ज्योतिष्काः धने