________________
복사
सुनिसुव्रतका यम्
कुक्षिश्च तं दग्धदरमित्यर्थः । मित्थ्या व्यर्थम् । दधामि धरामि हुत्रान् धारणे च लट् । आपीडायाम् । “आस्तु स्यात् कोषपीडयोः" इत्यमरः । उपमालंकारः ॥ २ ॥
भा० आ० पुष्पयुक्त होने पर भी फलोन इदएड के समान सेनापति से अधिष्ठित होने पर भी विजयशून्य सेना के तुल्य तथा वर्षा ऋतु में भी बिना वृष्टि की मेत्रमाला के समान मैंने व्यर्थ ही बिना सन्तान का यह उपर धारण किया है। अर्थात् ऋतुमती पतियुका और युवती होने पर भी निस्सन्तान होकर निरर्थक सी हूं ||२|| चिन्ताभरादिति वहन्नयनोदकान्तां कान्तोऽनुपद्य करपल्लवदत्तगण्डाम् ॥ व्यग्रीभवत्परिजनादवगम्य सर्वमाश्वासयत्युचितसृक्तिरसेन यावत् ॥ ३ ॥
-
चिन्तेत्यादि । कान्तः सुमित्रमहाराजः । इति उकरोत्या । चिन्ताभरात् चिन्ताया भगस्तयोक्तत्तस्मात् "नरोऽतिशय भारयोः" इति विश्वः । करपल्लवदत्तगण्डाम् कर एव पल्लवः करपल्लवः करपल दत्तो गल्डो यया सा तथोका तामरस्त किसलयनिविष्टपोलम् | वहन्नयनोदकाम् नयनयोरुदकं नयनोदकं वहतीति वहत् निस्यन्द नयनोदकं यस्यास्सा बन्नयनोदका ताम् पद्माचतीम् | अनुषध अनुसदनं पूर्व पञ्चात्किञ्चिदिति अनुषध "कोऽनञःप्यः" इति क्त्वा प्रत्ययस्य प्यादेशः समीपमाश्रित्य । व्ययीभवत्परिजनात् प्रागस्य इदानीं व्ययो भवतोति व्यग्रीभवन् व्यग्रोभवश्चासौ परिजनयति व्यग्रोभवत्परिजनस्तस्मात् । "व्यां व्यासक आकुले" इत्यमरः । सर्वम् हंसवधूप्रेक्षणादिसकलवृत्तान्तम् । अवगम्य शाखा । यावत् यन्मानमस्य यावत्कालमित्यर्थः । "यावन्तावश्च साकल्ये saat मानेऽवधारण" इत्यमरः । उचितसूक्तिरसेन सुष्ठु उक्ति: सूक्तिरुचिता श्रासौ सूक्तिश्रोषितसूक्तिस्तस्या रसस्तेन योग्यसुवचोऽमृतेन "रसो रागे विषे वीर्ये तिक्तादौ पारदे वे रेतस्यास्वाद देन निर्यासेऽमृतशब्दयोः” इति वैजयन्ती । आश्वासयति सान्त्वयति श्वस् प्राणने णिजन्ताल्लिट् ॥ ३ ॥
J
भाऊ - महाराज सुमित्र व्याकुल परिजनों से सभी वृतान्त जानकर चिन्ता की अधिकता से करकमल पर पोल रखे हुई अश्रुपूर्ण नेत्रवाली महारानी पद्मावती के पास जाकर उन्हें अपनी सरल युक्तिपूर्ण मीठी २ बातों से समझाने लगे ॥३॥ तावत्तमम्बरतलादवतीय्यं देव्या मित्रं दिनेन मितया रमया समेतम् ॥ मुक्त्वा श्रिया सतत संगतया सनार्थ भक्तुं सुमित्रभित्र दीधितयोऽधिजग्मुः ||
तावदित्यादि । तावत् तन्मानमस्य तावत् तदाश्वासनावलरे । देव्यः देवानां भाय्य देव्यो देवरमण्यः । अम्बरतलात् अम्बरस्य विहायस स्तलन्तथोक्तम्तस्मात् व्योमप्रदेशात् ।