Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
३३-१
***XEEEXXXKKEKIKK
कुमारपालानुमत्या आम्बडकृतमल्लिकार्जुन
शुद्धधर्मतत्त्ववर्णनं ३२-१-३५-२ पराभवः चौलुक्याज्ञा प्रवर्त्तनं च। १-२ प्रथमं लक्षणं जीवदया-संयमस्वरूपवर्णनं आम्बडस्य दानाधिक्यं, हेमसरिजननीप्राहिणीदेवी
द्वितीयं लक्षणं-दशविधसत्यस्वरूपवर्णन ३३-२ स्वर्गवासश्च
२३-२ तृतीयं धर्मलक्षणं-अदत्तादानपरिहारस्वरूपकथनं जैनमुनयः अजितेन्द्रियाः, सूर्यममन्वानाः इति
चतुर्थ धर्मलक्षणं-ब्रह्मचर्यस्वरूपकथनं ३४-२ परतीर्थिककृताक्षेपद्यस्य हेमचन्द्राचार्यकृतसमाधानं २४-२ | पञ्चमं धर्मलक्षणं-अकिञ्चनतास्वरूपकथनं ३४-२ राजपिण्डत्यागवर्णनं, जैना वेदबायाः, शुद्रा
तपः-क्षमा-धर्म-ऋजुता-मुक्तिस्वरूपदशविधधर्मवणेनं ३५-२ मलाविलवस्त्राश्च इत्याक्षेपत्रयस्य हेमचन्द्र
कुमारपालस्य प्रतिबोधाय हेमचन्द्र सूरिप्रतिपादितसूरिकृतसमाधानं
२६-२ सम्यकत्वमूलद्वादशवतस्वरूपवर्णनं ३६-१ ४०-२ कल्पान्तस्थायियशःप्रसराय सोमनाथमहादेव
कंदमूलस्वरूपवर्णनं धनवपनसप्तक्षेत्रीवर्णनं च ४०-२ जीर्णोद्धारः, तत्पूण सोमेश्वरयात्रायां हेमचन्द्रसूरीणां
जीवतत्त्वस्वरूपवर्णनं ४१-२ ४३-१ नृपविज्ञप्त्यागमनं, शुद्धमहादेवस्वरूपवर्णनपूर्वकं
अजीव-पूण्य-पाप-आश्रव-संवर-निर्झरा-बन्धमहादेवस्तुतिः महादेवप्रत्यक्षदर्शनं च २९-२ मोक्षतत्त्ववर्णनं
४३-२ ४६-२ पिशितमद्यादिनियमाङ्गीकारः, शुद्धदेव-शुद्धगुरु- हेमचन्द्रसूरिप्रतिपादितश्रावकक्रियानुष्ठान तत्त्ववणेनं च ३०-२ हेमचन्द्रसूरिसंक्षिप्तजीवनपरिचयः
४७-१
imations
For Personal & Private Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 156