Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार० ॥ २० ॥
यस्य स्त्री बालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ राजन्योद्यानकूटकथनपटुरट घोरधारःकुठारः ॥ अहो प्राणिनां सकलपुरुषार्थप्रत्यर्थी सदा सन्निहितः क्रोधः आचान्द्रार्कमयशःपटुपटहघटनापण्डित इति संचिन्त्य पश्वाद्वयाघुट्यमानः पथि प्रविणजनवाणीमशृणोत् यथा
तावकीने कटके रथोद्धत धूलयो जगति कुर्युरंधताम् । चेदिमाः करिधटा मदाभ्मसा भूयसा प्रशमयेन्न सर्वतः ॥१॥
सपादलक्षदानमत्र । अथ पश्चिमां प्रति चचाल तत्र सुराष्ट्रब्राह्मणवाहकपंचनदसिन्धुसौवीरादिदेशान् साधयामास । तत्र सिन्धुपश्चिमतटे पद्मपुरे पद्मनृपपुत्री पद्मिनीव पद्मावती नाम्नी स्वप्रतिहारीमुखेन श्रीकुमारपालदेवस्यातिरूपादिस्वरूपं श्रुत्वा ततः कृतनिश्चया पित्रा विसृष्टा सप्तद्रव्यकोटीयुता सप्तशत सैन्धवतुरङ्गमपरिवृता स्वसमानषोडशवारांगनासहिता स्वयंवरा समायाता । राज्ञा परिणीता । अस्मिन्नवसरे कश्चित्पपाठ ।
एकस्त्रिधा हृदि सदा वसति स्म चित्रं चित्तम्, यो विद्विषां च विदुषां च मृगीदृशां च । तापं च संमदभरं च रतिंच कुर्वन् शौर्योष्मणा च विनयेन च लीलया च ॥१॥
अत्रापि सपादलक्षदानम् । ततः पश्चादागच्छन् द्वारकासन्नः केनापि विज्ञतः देवोऽत्र कृष्णराजो बालनिकन्दनो राज्यकरोत् । तत्रदेवदायैने द्वादश ग्रामान् ददौ ।
arrai प्रति प्रतस्थे तत्र काश्मीरोद्भियानजालंधरसपादलक्षपर्वतषसादिदेशानामाहि नाऽऽहि माचसमसाधयत् । तत्र गंगातटे नानावेषक्रियाशास्त्रदेवतादिभेदेन परस्पराक्षि पपरान् विवदमानान् बहुविधतीर्थिकान् अवलोक्याचिन्तयन् । प्रसन्नस्यास्तसंगस्य वीतरागस्य योगिनः भवन्ति सिद्धयः सर्वा विपर्यसे न काश्चन ॥ १ ॥
For Personal & Private Use Only
Jain Ed Intemational
प्रतिबोध प्रबंधः
॥ २० ॥
www.brary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156