Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार०
॥ ५२ ॥
ततः श्रीगुरुवचसा व्यसनानि मुक्तानि श्राद्धैः शंबलादिकं दत्तं । शनैः शनैः प्राप्तप्रतिबोधो नवलक्षतिलंगे देशे प्रतिबोध लंगलपुरे ओढरवणिग्गृहे भोजनादिवृत्याऽस्थात् ।
एकदा पर्युषणपर्वणि स श्रीमानुदरः श्रावकः पुत्रपौत्रमित्रादिपरिकरः प्रधानपूजोपकरणः श्रीजिनगृहमगात् । तत्र विधिना जिनस्य स्नात्रं विधाय पूजात्रसरे जयताकं प्राह - "गृहाणेदं पुष्पादिकं कुरु जिनेंद्रपूजां गृहाण स्वजन्मजीवितफलं" । ततः स तदाकर्ण्याऽचिंतयत्-- अदृष्टपूर्वोऽयं देवः परमेश्वरः प्रसन्नवदनः नासाग्रन्यस्तदृग् परमयोगमुद्रासीनः नीरंजनस्वरूपः तत्कथं परकीयैः पुष्पैः पूज्यते ? I ततः स्वकीयपंचवराटकक्रीतपुष्पैः पूज्यते । ततः स्वकेयपंचवराटकक्रीतपुष्पैरानंदाश्रु प्लावितदृग् प्रसन्नमनोवाक्कायः पारमैश्वरीं पूजामकरोत् । ततोsहो यद्येते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वति । ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतस्तपः करोमीति । गुरूणां मुखेनोपवासमकरोत् । प्रभाते विशुद्धश्रद्धया साधूनां दानमदात् । ततः स्त्रं कृतार्थं मन्यमानः कृतपुण्य सन् मृत्वा त्वं त्रिभुवनपालपुत्रो जातः, उढरश्रावकस्तु उदयनमंत्री, यशोभद्रसूरयस्तु वयं । त्वं पुनरितो निजायुः प्रांते महर्द्धिकव्यंतर देवत्वमधिगम्य ततश्युत्वा च अत्रैव भरतक्षेत्रे भद्दिलपुरे शतानंदनृपधारिण्यो पुत्रः शतबलाह्नः पैत्रिक राज्यमवाप्य भाविश्रीपद्मनाभजिनेंद्रधर्मदेशनां श्रुत्वा प्रतिबुद्धः परित्यक्तराज्यलक्ष्मीः प्रव्रज्य एकादशमगणधरो भूत्वा केवलज्ञानमासाद्य मोक्षं यास्यसि । एतन्निशम्य राजा विस्मितः प्राह-भगवन् ! कोऽत्र प्रत्ययः ! श्रीगुरुभिरूचे राजन् ! अद्याप्योढारवंशीयाः सति । उलंगलपुरे तेषां गृहे जीर्णदासी पूर्ववृत्तान्तान् जानाति । सा गत्वा पृष्टा सती सर्व कथयिष्यति । ततो राज्ञा निजपुरुषैस्तत्सर्वं स्वरूपं ज्ञातं दास्या जयताकभवसत्कं, ज्ञातं विजयसिंहदेवेन सह वैरकारणं, चिंतितं च निजमनास अहो वैरकारणं, दारुणः संसारः आत्मनः । ततो
For Personal & Private Use Only
Jain Edula Intemational
॥ ५२ ॥
library.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156