Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 121
________________ - राजा संवेगनिर्वेदाभ्यामालिंगितः संजातश्रीजिनधर्मस्थैर्यः श्रीहेमसूरीणां "कलिकालसर्वज्ञ" पदमदात् । कस्मिन्नप्यवसरेऽणहिल्लपुरे श्रीकुमारपालनामा नरेश्वरो वाहकेल्यां व्रजन् सौन्दर्यवर्यनिर्जितसुरसुंदरी बालेन्दुवदनां | IN कामप्यवला बालिकामालोक्य तद्रपापहृतहृदयः संनिहितं प्रसादवित्तकं प्रति केयमित्यादिशेस्तेनेति विज्ञपयांचवे अपार श्रुतापारदृष्वतया संजातकलिकालसर्वज्ञप्रसिद्धादशभिन्नतपःसमाराधनक्शबंदीकृताऽष्टमहासिद्धेनिशेषभूपालमौलिचुम्बित पादपीठस्य आयुष्मतः श्रीहेमचंद्रमहर्षराश्रमनिवासिनी. अहिंसानाम्नी कनीयमिति निशम्य सद्यः कदाचित् तान् महपनि हर्षभाक् सभक्तिकं सौधमाकार्यस्तद्धृतान्तं पृष्टं तैरूचे त्रिजगदेकसार्वभौमस्य श्रीमदहद्धर्मस्य अनुकंपानामपत्नी-कथं . धर्मस्य राज्ञत्वं । ___ यतः "जिनमतनगरेऽस्मिन् मोहमत्तारिजेता, जयति जनितधामा धर्मनामा नरेन्द्रः। नियतमपरिभूतं यस्य राजेन्द्रभूतं, विलसति नयपूतं तत्वसप्तांगमेतत् ॥१॥ - अर्धासनोपविष्टाऽनुकंपानाममहादेवी तस्याः कुक्षिसरसि राजहंसीव निःसीमसौन्दर्याऽहिंसाभिधा यस्मिन् लग्ने सूताऽजनितल्लनग्रहबलं तत्पित्रा सर्वविदा एवमादिष्टं, यदीयं अतीवपुण्यवती दुहिता पुत्रजन्मोत्सवादप्यस्या जन्म श्लाध्यं । क्रमेण वर्धमाना कन्या साऽनुरूपवराऽप्राप्त्या वृद्धकुमारी भूत्वाऽनुरूपेण केनाऽपि महीमहेंद्रेण सोपरोधमूढा तं च स्वं जनकं परामुन्नतेः कोटिं नेष्यति इति तद्वाक्यपर्यते तदथिनानुकुल्याय तस्याः सविधे सद्बुद्धिनाम्नी दूतीं नृपः प्राहिणोत् । सा तां सपश्रयं पणिपत्य स्वामिनि ! राजकन्ये! धन्यतमासि यत् त्वाम् अष्टादशदेशसम्राट् समस्तसामंतसीमंतमणिमयूखमलंकृतचरणकमलयुगलश्वौलुक्यचक्रवर्ती त्वामुद्वोढुमभिलपतीति । तद्वचसा मुखमोटनयाऽविनयं नाटयंती सोपहासं सैवं प्राह Jain Educati mational For Personal & Private Use Only www.dkekary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156