Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 127
________________ प्रेणिकः। SAKXEXX.KKKKKAKKKKKRRRREKXX शुश्राव ततस्तामेव कंटकेश्वरी मंत्रयंत्रितां च पश्यति । तावता सा उवाच 'राजन् ! मोचापय मां सरिप्रयुक्तमंत्रबंधनात् तवाज्ञावधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति' । श्रीगुरुवचसा मोचिता । कवयः सर्वे स्वमातिभिः प्रोचुः"श्रीवीरे पारमेश्वरेऽपि भगवत्याख्याति धर्म स्वयं । प्रज्ञावत्यभयेऽपि मंत्रिंणि न य अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात्, यस्यासाद्य वचः सुधां स परमः श्रीहेमचंद्रो गुरुः"॥ "पातु वो हेमगोपालः कंबलं दंडमुद्वहन् । षड्दर्शनपशुग्राम, चारयन जैनगोचरे" ॥२॥ "नाभवद्गविता नैव हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च, जिनभक्तो महीपतिः" ॥३॥ "राजा लुठति पादाग्रे, जिह्वाग्रे च सरस्वती । शश्वत् स श्रेयसे श्रीमान् , हेमसूरिनवः शिवः"॥४॥ "सप्तर्षयोऽपि गगने, सततं चरंतो, मोक्तुं क्षमा नहि मृगी मृगयोः सकाशात् । जीयात् पुनश्चिरतरं प्रभुहेमसूरि-रेकेन येन भुवि जीववधो निषिद्धः" ॥५॥ "प्राणित्राणे व्यसनिनां, शान्तिसुव्रतनेमिनां । हेमाचार्योऽत्र चातुर्ये, तुर्यः किंतु स दुर्युगे" ॥६॥ सर्वेषां कवीनां लक्षंलक्षं ददौ । अथान्यदा भोजनं कुर्वतो राज्ञो घेबरभुक्तौ किंचित विचिंत्य कृतसकलाहारपरिहारः पवित्रीभय इति प्रमं पप्रच्छ भगवन् ! घेबराः किं भक्ष्या वाऽभक्ष्याः। श्रीगुरुभिरुक्तं राजन् ! भक्ष्या अभक्ष्याश्चेति भणितं । पुनर्भगवन् । भक्ष्याश्चेत् अभक्ष्याः कथम् ? अभक्ष्याश्चेत् भक्ष्याः कथम् । श्रीगुरुभिरभाणि--'राजन् ! ये क्षत्रियादयः पूर्वज्ञातमांसास्वादास्तेषामभक्ष्या सातारा Jain Ed ntematonai For Personal & Private Use Only wwgkRibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156