Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 156
________________ कुमार प्रतियोग प्रबंधः // 70. चरमोच्छवासे त्यक्तशरिरादिममत्वस्तत्वपरिज्ञानवान् प्राणानत्याक्षीत् / ततो लोके हहाकारो महानभूत सर्वत्र लोकानामिति गिरः पादरासन / Wआकर्ण्य प्रति काननं पशुगणाश्चौलुक्यभूपव्यथां / क्रदतः करुणं परस्परमदो वक्ष्यंति निःसंशयं / / / KI योऽभून्नः कुलवर्धनः स सुकृती, राजर्षिरस्तं ययौ / यूयं यात दिगंतरं झटिति रे ! नो चेन्मृता व्याधतः / 'नाभवद्भविता चात्र हेमसूरिसमो गुरुः / श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः // 2 // 2 'आज्ञावर्तिषु मण्डलेषु सकलेष्वष्टादशेष्वादरात्, अब्दान्येव चतुर्दश प्रसृमरी मारिं निवायाँजसा'। कीर्तिकुंभनिभांश्चतुर्दशशतीसंख्यान विहारांस्तथा। कृत्वा निर्मितवान् कुमारनृपतिजैनो निजो नो व्ययं // 'कर्णाटे गूर्जरे लाटे, सौराष्ट्रे कच्छसैंधवे / उच्चायां चैव भंगेभे, मारवे मालवेस्तथा // 4 // 'कौंकणे तु महाराष्ट्र, कीले जालंधरे पुनः। सपादलक्षे मेवाडे दीपे जालंधरेऽपि च // 5 // 'जंतूनाभयं सप्त व्यसनानां निषेधनं / वादनं न्यायघंटाया, रुदतीधनवर्जनं // 6 // 'किंचित् गुरुमुखाच्छ्रुत्वा किंचिदक्षरदर्शनात् / प्रबंधोऽयं कुमारस्य भूपतेर्लिखितो मया' // 7 // // श्रीकुमारपालदेवप्रबंधः समाप्तः // संवत् 1495 वर्षे वैशाखशुदि गुरुदिने लिखितं // 7 // Jan Interational For Personal & Private Use Only

Loading...

Page Navigation
1 ... 154 155 156