Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार
।। ५५ ।।
Jain Educat
कारितानि । देवीनां महाहिंसादिनं मत्वा राजा नवम्यां कृतोपवासो निशि चंद्रशालायां दयारसमयः शुभध्यानस्थितो बहिरारक्षाः मुक्ताः । निशीथसमये दिव्यनेपथ्यधारिणी स्त्री प्रत्यक्षा जगाद । 'राजन् ! अहं तव कूलदेवी कंटकेश्वरी । एषमो - वर्षे किमिति त्वयाऽस्मभ्यो देयं न दत्तं' । राजा उवाच । 'दत्तं मया सर्व परं भवतीभिर्न ग्रहीतं । तदहं करुणामयः कथमशरणान् प्राणिनो निहन्मि ?' । ततः सा क्रुद्धा 'अहो ! वचसा मामयं विप्रतारयति' इति त्रिशुलेन राजानं शिरसि हत्वा गता ।
क्षणांतरे राजा स्वशरीरे कुष्ठत्रणानि दृष्ट्वा विषण्णोऽभूत् तदा सद्य उदायनमंत्रिणमाहूय प्रोवाच 'मंत्रिन् ! अद्य देवी प्रत्यक्षा पशून् याचते किं दीयते नवा ? मंत्री प्राह 'राजन् ! अहं किम् वेद्मि ? परमिति जाने येन केनाप्युपायेन स्वामि| रक्षा क्रियते ।
यतः - जेण कूलं आयात्तं पुरिसं आयरेण रक्खिज्जा । न हु तुंषमि विणट्ठे अरगा साहारगा हुंति ॥ १ ॥
तदाकर्ण्य राजा निःसत्वो वणिगसि भक्तिवचांसि भाषसे । श्रुणु 'आजलधिमेखलां खलाः स्वाज्ञां मया ग्राहिताः सकलार्थसार्थप्रार्थना सफलीकृता भीणिता सप्तक्षेत्री पवित्रस्ववित्तेन आराधितः श्रीधर्मस्तत् किं मम जीवितेन कार्य, केवलं रहः काष्ठानि देहि, येन प्रातर्माम् ईदृशं दृट्टा लोकः श्रीधर्मस्य निंदां करिष्यति । मंत्री आह 'महत्कष्टं पारवश्यमूल्यं नियोगं धिगिति क्षणं विमृश्य उवाच । देव ! पूर्वं श्रीगुरूणां स्वरूपं विज्ञाप्यते । राज्ञा उक्तं एवमस्तु । मंत्री गतः श्रीगुरूणां पदांते निवेदितं तत्स्वरूपं क्षणं स्मरणकरणीयं कृत्वा गुरुभिर्जलमभिमंत्र्याऽर्पितं, तदाच्छोटनमात्रेण राजा सविशेषशरीरशोभा भागभूत् । अत्यंत श्रीगुरुभक्तिभावितश्च प्रातर्महामहोत्सवेन श्रीगुरुपादारविंदं वंदितुं यावद् याति तावद् धर्म्मशालाप्रथमप्रवेशे स्त्रीकरुण स्वरं
For Personal & Private Use Only
temational
3 प्रतिबोध प्रबंधः
॥ ५५ ॥
www.brary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156