________________
कुमार
।। ५५ ।।
Jain Educat
कारितानि । देवीनां महाहिंसादिनं मत्वा राजा नवम्यां कृतोपवासो निशि चंद्रशालायां दयारसमयः शुभध्यानस्थितो बहिरारक्षाः मुक्ताः । निशीथसमये दिव्यनेपथ्यधारिणी स्त्री प्रत्यक्षा जगाद । 'राजन् ! अहं तव कूलदेवी कंटकेश्वरी । एषमो - वर्षे किमिति त्वयाऽस्मभ्यो देयं न दत्तं' । राजा उवाच । 'दत्तं मया सर्व परं भवतीभिर्न ग्रहीतं । तदहं करुणामयः कथमशरणान् प्राणिनो निहन्मि ?' । ततः सा क्रुद्धा 'अहो ! वचसा मामयं विप्रतारयति' इति त्रिशुलेन राजानं शिरसि हत्वा गता ।
क्षणांतरे राजा स्वशरीरे कुष्ठत्रणानि दृष्ट्वा विषण्णोऽभूत् तदा सद्य उदायनमंत्रिणमाहूय प्रोवाच 'मंत्रिन् ! अद्य देवी प्रत्यक्षा पशून् याचते किं दीयते नवा ? मंत्री प्राह 'राजन् ! अहं किम् वेद्मि ? परमिति जाने येन केनाप्युपायेन स्वामि| रक्षा क्रियते ।
यतः - जेण कूलं आयात्तं पुरिसं आयरेण रक्खिज्जा । न हु तुंषमि विणट्ठे अरगा साहारगा हुंति ॥ १ ॥
तदाकर्ण्य राजा निःसत्वो वणिगसि भक्तिवचांसि भाषसे । श्रुणु 'आजलधिमेखलां खलाः स्वाज्ञां मया ग्राहिताः सकलार्थसार्थप्रार्थना सफलीकृता भीणिता सप्तक्षेत्री पवित्रस्ववित्तेन आराधितः श्रीधर्मस्तत् किं मम जीवितेन कार्य, केवलं रहः काष्ठानि देहि, येन प्रातर्माम् ईदृशं दृट्टा लोकः श्रीधर्मस्य निंदां करिष्यति । मंत्री आह 'महत्कष्टं पारवश्यमूल्यं नियोगं धिगिति क्षणं विमृश्य उवाच । देव ! पूर्वं श्रीगुरूणां स्वरूपं विज्ञाप्यते । राज्ञा उक्तं एवमस्तु । मंत्री गतः श्रीगुरूणां पदांते निवेदितं तत्स्वरूपं क्षणं स्मरणकरणीयं कृत्वा गुरुभिर्जलमभिमंत्र्याऽर्पितं, तदाच्छोटनमात्रेण राजा सविशेषशरीरशोभा भागभूत् । अत्यंत श्रीगुरुभक्तिभावितश्च प्रातर्महामहोत्सवेन श्रीगुरुपादारविंदं वंदितुं यावद् याति तावद् धर्म्मशालाप्रथमप्रवेशे स्त्रीकरुण स्वरं
For Personal & Private Use Only
temational
3 प्रतिबोध प्रबंधः
॥ ५५ ॥
www.brary.org