SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रेणिकः। SAKXEXX.KKKKKAKKKKKRRRREKXX शुश्राव ततस्तामेव कंटकेश्वरी मंत्रयंत्रितां च पश्यति । तावता सा उवाच 'राजन् ! मोचापय मां सरिप्रयुक्तमंत्रबंधनात् तवाज्ञावधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति' । श्रीगुरुवचसा मोचिता । कवयः सर्वे स्वमातिभिः प्रोचुः"श्रीवीरे पारमेश्वरेऽपि भगवत्याख्याति धर्म स्वयं । प्रज्ञावत्यभयेऽपि मंत्रिंणि न य अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात्, यस्यासाद्य वचः सुधां स परमः श्रीहेमचंद्रो गुरुः"॥ "पातु वो हेमगोपालः कंबलं दंडमुद्वहन् । षड्दर्शनपशुग्राम, चारयन जैनगोचरे" ॥२॥ "नाभवद्गविता नैव हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च, जिनभक्तो महीपतिः" ॥३॥ "राजा लुठति पादाग्रे, जिह्वाग्रे च सरस्वती । शश्वत् स श्रेयसे श्रीमान् , हेमसूरिनवः शिवः"॥४॥ "सप्तर्षयोऽपि गगने, सततं चरंतो, मोक्तुं क्षमा नहि मृगी मृगयोः सकाशात् । जीयात् पुनश्चिरतरं प्रभुहेमसूरि-रेकेन येन भुवि जीववधो निषिद्धः" ॥५॥ "प्राणित्राणे व्यसनिनां, शान्तिसुव्रतनेमिनां । हेमाचार्योऽत्र चातुर्ये, तुर्यः किंतु स दुर्युगे" ॥६॥ सर्वेषां कवीनां लक्षंलक्षं ददौ । अथान्यदा भोजनं कुर्वतो राज्ञो घेबरभुक्तौ किंचित विचिंत्य कृतसकलाहारपरिहारः पवित्रीभय इति प्रमं पप्रच्छ भगवन् ! घेबराः किं भक्ष्या वाऽभक्ष्याः। श्रीगुरुभिरुक्तं राजन् ! भक्ष्या अभक्ष्याश्चेति भणितं । पुनर्भगवन् । भक्ष्याश्चेत् अभक्ष्याः कथम् ? अभक्ष्याश्चेत् भक्ष्याः कथम् । श्रीगुरुभिरभाणि--'राजन् ! ये क्षत्रियादयः पूर्वज्ञातमांसास्वादास्तेषामभक्ष्या सातारा Jain Ed ntematonai For Personal & Private Use Only wwgkRibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy