SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध ये तु वणिगब्राह्मणादयोऽज्ञातमांसास्वादास्तेषां भक्ष्याः' इत्याकर्ण्य मुदितः अहो! प्रभूणां युक्ता कलिकालस प्रबंधः मानसिकपारणामोऽपि येषां प्रत्यक्षः। ततो राजा दंतपातनसोद्यतः श्रीगुमिनिषिद्धः॥ कृतघेवरभक्षणनियमः प्रायश्चित्तपदे द्वात्रिंशत्प्रासादानेकस्मिन्पीठबंधेऽकारयत् । द्वात्रिंशत् प्रकाशान् प्रत्यहं गुणयति प्रत्यूषे । अन्यदा एकस्मिन् ग्रामे तैलिकेन रात्रौ युका हता, कटेश्वर्या राज्ञो ज्ञापिता । स दण्डितस्तद्रव्येण यकावसति कारिता । पुरा गृहीतेनाऽखुद्रव्येणाऽखुवसतिश्च । यस्याः करेण पुरा करंबो भुक्तः तस्या देवश्रियो नाम्ना करंबावसतिः । अथ श्रीस्तंभतीर्थेशमान्ये आलिगवसहिकाप्रासादे यत्र दीक्षाक्षणः प्रभूणां बभूव तत्र रत्नबिम्बालंकृतो निरुपमो जीर्णोद्धारः कारितः। अन्यदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाऽपि अनुपलक्ष्यमानः करे गृहितलेखपत्रः सभायां समेतः । कृतः प्रणामः पृष्टो राज्ञा भोः ! कस्त्वं कुतः समायातः । तेनोक्तं देव ! देवेन्द्रेण प्रेषितोऽस्मि युष्मदंतिके लेखसमर्पणाय इति उक्त्वा लेखं समर्पितवान् । सभायां लेखः प्रस्फोटथ वाचितः । यथा:-स्वस्तिश्रीमति पत्तने नृपगुरुंश्रीहेमचंद्रं मुदा, स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिंस्त्वया सत्कृतम्।। . चंद्रस्यांकमृगे यमस्य महिषे यादस्सुयादापते-विष्णोर्मत्स्यवराहकच्छपकुले जीवाऽभयं तन्वता ॥१॥ 'तस्य राजा लक्षं पारितोषिकमदात् । Jain Edu a temational For Personal & Private Use Only wi brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy