SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अन्यदा गुरुभिर्तृतीयव्रताधिकारेःदुर्भिक्षोदयमन्नसंग्रहपरः पत्युर्वधं बंधुकी, ध्यायत्यर्थपते भिषग् गदगणोत्पातं कलिं नारदः। दोषपाहिजनश्च पश्यति परछिद्रं छलं शाकिनी । निःप्पुत्रं म्रियमाणमाढयमवनीपालो हहा वाञ्छति॥१॥ तन्निशम्य श्रीगुरुगिरा द्वासप्ततिलक्षमृतकद्रव्यपत्रं पाटितवान् । केनापि कविना प्रोक्तं । . "अपुत्राणां धनं गृह्णन् , पुत्रो भवति पार्थिवः । त्वं तु संतोषतो मुश्चन् , सत्यं राजपितामहः ॥१॥ अपरेण तु । 'न यन्मुक्तं, पूर्वैरघुनहुषना भागभरत प्रभृत्युर्वीनाथैः ? कृतकृतयुगोत्पत्तिभिरपि । विमुञ्चन् कारुण्यात्तदपि रुदतीवित्तमधुना । कुमारक्ष्मापाल, त्वमसि महतां मस्तकमणिः ॥२॥ लक्षमत्राऽपि ॥ इति तृतीयव्रतम् ॥ ॥ अथ चतुर्थवते ॥ "एका भार्या सदा यस्य, त्रिधा शीलं घनागमे । दिनं प्रत्येकशो यस्य द्वात्रिंशत् स्तवनस्मृतिः" ॥१॥ अथ परिग्रहप्रमाणंजन्तून् हन्मि न, वच्मि नानृतमहं स्तेयं न कुर्वे परस्री! यामि, तथा त्यजामि मदिरां मांसं मधु प्रक्षणं। नक्तं नाद्मि परिग्रहे मम पुनः, स्वर्णस्य षट्कोटयस्तारस्याऽष्टतुलाशतानि च महार्हाणां मणीनां दश ॥१॥ १ धनैर्बाहुभ्येऽपि कृतकृतयुगोत्पत्तिभिरपि, न यन्मुक्त पूर्वैर्भरत प्रभृतिभिर्नपबहुलैः । For Persons & Private Use Only Jan Educa t ional
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy