________________
कुमार०
प्रतिबोध राप्रबंधः
XXXXXXXXXXXXXXXXXXXXXXXXXX
__ कुंभखारीसहस्र द्वे प्रत्येक स्नेहधान्ययोः। पंचलक्षाश्च वाहानां सहस्राण्यष्टहस्तिनां ॥२॥
अयुतानि गवामष्टौ, पंच पंच शतानि च गृहाऽपणसभायानपात्रासनानामपि ॥ एकादशशतानीमाः रथाः पंचायुतप्रमाः हयाएकादशलक्षाश्च पत्तयोऽष्टादशप्रमाः । सैन्यमेलापकप्रमाणं । साधर्मिकवात्सल्यात् त्रुटितधार्मिकस्य दिनारसहस्रदाने श्रेष्ठी आभडो नियुक्तः । वर्षे लेख्यके कृते एका कोटिलग्नाःयावत्तां दापयति तावता भडेनोक्तं । देव द्विधा कोशः स्थावरोजंगमश्च। वयं जंगमकोशस्थानीया इति जल्पन्निषिद्धः सर्व दत्तं ।
एकदा कर्णमेरुप्रासादाग्रे श्रीगुरवो गता तदा वामराशिभरडकेनोक्तं । "यूकालिक्षशतावली वलवलल्लोलल्ललत्कंबलः, दन्तानां मलमंडलीपरिचयाद्दुर्गधरुद्धाननः । नासावंशनिरोधनाद्गिणगिणत्पाठप्रतिष्ठास्थितिः, सोऽयं हेमडसेवडः पिलशल्लिः सोऽयं समागच्छति॥ . श्रीगुरुभिरुक्तमहो गालिरपि न शुद्धा । ददतु गाली गालिवंतो भवंतः तच्चरैः राज्ञा श्रुतं, तस्य वृतिछेद कृतः, प्रत्यहं शालायां समायाति ॥ श्रीयोगशास्त्रं पठति। अन्यदा राजा तच्छ्रुत्वा प्राह
"आतंककारणमकारणदारुणानां वक्त्रेषु गालिगरलं निरगात् तु येषां ।
तेषां जटाधरफटाधरमण्डलानां, श्रीयोगशास्त्रवचनामृतमुजिहीते ॥१॥ पुनः श्रीगुरुवचनात् । प्रसादः।
Jain Edeg ulemational
For Personal & Private Use Only
www.s
ary.org