SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध राप्रबंधः XXXXXXXXXXXXXXXXXXXXXXXXXX __ कुंभखारीसहस्र द्वे प्रत्येक स्नेहधान्ययोः। पंचलक्षाश्च वाहानां सहस्राण्यष्टहस्तिनां ॥२॥ अयुतानि गवामष्टौ, पंच पंच शतानि च गृहाऽपणसभायानपात्रासनानामपि ॥ एकादशशतानीमाः रथाः पंचायुतप्रमाः हयाएकादशलक्षाश्च पत्तयोऽष्टादशप्रमाः । सैन्यमेलापकप्रमाणं । साधर्मिकवात्सल्यात् त्रुटितधार्मिकस्य दिनारसहस्रदाने श्रेष्ठी आभडो नियुक्तः । वर्षे लेख्यके कृते एका कोटिलग्नाःयावत्तां दापयति तावता भडेनोक्तं । देव द्विधा कोशः स्थावरोजंगमश्च। वयं जंगमकोशस्थानीया इति जल्पन्निषिद्धः सर्व दत्तं । एकदा कर्णमेरुप्रासादाग्रे श्रीगुरवो गता तदा वामराशिभरडकेनोक्तं । "यूकालिक्षशतावली वलवलल्लोलल्ललत्कंबलः, दन्तानां मलमंडलीपरिचयाद्दुर्गधरुद्धाननः । नासावंशनिरोधनाद्गिणगिणत्पाठप्रतिष्ठास्थितिः, सोऽयं हेमडसेवडः पिलशल्लिः सोऽयं समागच्छति॥ . श्रीगुरुभिरुक्तमहो गालिरपि न शुद्धा । ददतु गाली गालिवंतो भवंतः तच्चरैः राज्ञा श्रुतं, तस्य वृतिछेद कृतः, प्रत्यहं शालायां समायाति ॥ श्रीयोगशास्त्रं पठति। अन्यदा राजा तच्छ्रुत्वा प्राह "आतंककारणमकारणदारुणानां वक्त्रेषु गालिगरलं निरगात् तु येषां । तेषां जटाधरफटाधरमण्डलानां, श्रीयोगशास्त्रवचनामृतमुजिहीते ॥१॥ पुनः श्रीगुरुवचनात् । प्रसादः। Jain Edeg ulemational For Personal & Private Use Only www.s ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy