________________
ति चरैः प्रोक्ते दूनो नृपः श्रीपत्तनेऽपि साध्वसमभूत् , विज्ञप्तं तत्गुरूणां तैश्च स्तंभितः । स तत्रस्थः षट्मासान् जीवदया पणे कृते मुक्तः। मारिः कुत्रापि स्थितिं ना लेभे।
श्रीगुरुणामुपदेशेनाज्ञाकारिषु नृपेष्वाष्टादशदेशेषु चतुदर्शवत्सराणि सर्वपाणिप्रियां अमारिमकारयत् । "सारैरपि मारिं न कश्चित्कथयति सौनिकव्याध कैवर्त्यपालादि पदकान् । अपाटयत् क्वचिच्छक्त्या भक्त्या चार्थव्ययात् क्वचित् ॥१॥
अथैकदाऽश्वपर्याणस्थमूक्ष्मजीवप्रमार्जनपरं राजानं दृष्टा नपाः परस्परं भ्रसंज्ञया स्मितमकार्षः। तद्विज्ञाय विज्ञजनशिरोमणिर्लाहकटाहत्रयं बाणेन प्रस्फोटय कुंताग्रेण लोहभृतगोणिमुत्पाटय स्वभृजबलमदर्शयत् । तजिताश्च ते रे ! किमेमिर्व
राकैः सूक्ष्मजंतुभिरल्पसत्वैहतैरिति । ततः कुमारगिरौ राजाज्ञयाऽष्टौ लक्षास्तुरंगमा गालितं जलं पिबन्ति । अमारिपटहकः | सर्वत्र पुरग्रामादिषु भ्रमति । राजपुरुषाश्चामारिं कारयंति।
अथामारि प्रवर्तयति राजनि अश्विनशुक्लपक्षोऽगात । तत्र कंटैश्वर्यादिदेवतार्चकैविज्ञप्तं । देव! सप्तम्यां सप्तशतानि पशवः सप्त महिषाश्च देवतानां पुरा दीयन्ते राज्ञा, एवमष्टम्यां अष्टशतानि, नवम्यां नवशतानीति, राज्ञा तदाकर्ण्य श्रीगुरून् समायातान् विज्ञप्तं तत्स्वरूपं । गुरुवचनमादाय भाषितास्ते देयं दास्यामोवहि । क्रमेण रात्रौ देवीनां सद्य सुनीक्षिप्ताः पशुमहिषा, दत्तानि तालकानि मुक्तास्तत्र रक्षकाः । प्रातः समायातो राजा उद्घाटितानि तालकानि मध्ये दृष्टाः पशवो रोमधायमानाः । राजा सर्वसमक्षमिदं जगाद । भो अवेटिका पश्वादयोऽमूभ्यो दत्ताः परं न ग्रस्ताः तस्मात् अवध्या एव । मांसं रुचितं नामभ्यस्तत् कथं जीवान् हन्मि । ततस्ते सर्वेऽपि विलक्षा मौनमालंब्य स्थिताः। छागादिमूल्येन नैवेद्यानि
For Persona & Private Use Only
Jan Educatiemational
"Reporary.org