SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोव प्रबंध: ॥५४॥ हिंसा पिता पापनामा नरेन्द्रवरं विलोकयन वाणारस्यां जयचंद्रनृपं सप्तशतीयोजनभूमिनाथं दृष्टवान् । अन्यराजकं दासमिव मन्यमानश्चत्वारिंशच्छतानि गजेंद्राः षष्टिलक्षाश्च वाजिनः द्वादशशतानि पित्तलमयानि श्वानानि, गंगायमुनायष्टीविना क्वापि गन्तुं न शक्नोति तेन पङ्गराजेति बिरुदं वहति । तस्य गोमती दासी ६०००० अश्वेषु प्रक्षरी निवेश्याभिपेणयंती परचक्रं त्रासयति, राज्ञः श्रम एवकः, तत्र वाराणस्यां तस्मै नृपाय ददौ । सा वार्ता श्रीकुमारपालेन श्रुता, मदीयपत्न्या गृहांतरमकारि । ततो दूनमनाः निजप्रधानपुरुषाः हेमकोटिद्वयं हयसहस्रद्वयं चित्रपट्टमेकं समर्प्य प्रेषिताः। तैस्तत्र गर्बहद्रव्यव्ययेन कैवर्तकाखेटकादिपघकान् कृत्वा तत्कर्म निवारितं । कालेन राज्ञा जयचंद्रेण ज्ञातं । तत्पृष्टा ग्राममहत्तरास्तैः प्रधानपुरुषाः कथिताः ततो राज्ञाऽऽहुताः प्रधानपुरुषा जयचंद्रसभायां गताः । श्रीकुमारपालप्रेषितं हेमकोटिद्वयं हयसहस्रद्वयं चित्रपटादिकं प्राभृतं समर्पितं । राजा जयचंद्रो यावत् पट्टमुद्घाटय पश्यति । तावत्तत्र स्वमूर्ति-श्रीकुमारपालमूर्ति-जीवहिंसादिकपापफलं नारकिकछेदनभेदनादियातना-कुंभीपाक-वैतरणीतारण-कूटशाल्मलिवृक्षोल्लंबनाऽसिपत्र-वनप्रवेशनादिकं दृष्ट्वा चित्रस्थं संजातमहापापभयः. प्रकम्पमानः शरीरः । पुनः पुरः सम्यगजीवरक्षादि पुण्यफलं-स्वर्गविमानं दिव्यदेह-देवांगना-दिव्याभरणगीतनृत्यवाद्यविविध-क्रीडारूपसौभाग्यश्रृंगारभोगादिकं चित्रस्थं दृष्ट्वा विस्मयस्मेरमनाः प्रधानपुरुषाणां प्रसादमकरोत् । जीवरक्षार्थ श्रीकुमारपालेन प्रेषिता वयमिति स्वरूपे प्रोक्ते जयचंद्रनृपः स्वदेशे सर्वत्र जीवरक्षामकारयत् । १८ लक्षजालप्रज्वालनं कृतं, द्विगुणं च प्राभृतं श्रीकुमारपालाय प्राहिणोत् । पुनरपि मारिः पितुः पार्श्वमगात् । ततो म्लेच्छकुले गर्जनपुरे दत्ता। अथ वर्षासु कटकारंभे नियमिते तवृत्तान्त ज्ञात्वा प्रापराभवसंजातामर्षों गर्जनपुरेशः त्वामभिषेणयितुमागच्छती wi Jain Eda t emational For Personal & Private Use Only brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy