________________
- राजा संवेगनिर्वेदाभ्यामालिंगितः संजातश्रीजिनधर्मस्थैर्यः श्रीहेमसूरीणां "कलिकालसर्वज्ञ" पदमदात् ।
कस्मिन्नप्यवसरेऽणहिल्लपुरे श्रीकुमारपालनामा नरेश्वरो वाहकेल्यां व्रजन् सौन्दर्यवर्यनिर्जितसुरसुंदरी बालेन्दुवदनां | IN कामप्यवला बालिकामालोक्य तद्रपापहृतहृदयः संनिहितं प्रसादवित्तकं प्रति केयमित्यादिशेस्तेनेति विज्ञपयांचवे अपार
श्रुतापारदृष्वतया संजातकलिकालसर्वज्ञप्रसिद्धादशभिन्नतपःसमाराधनक्शबंदीकृताऽष्टमहासिद्धेनिशेषभूपालमौलिचुम्बित पादपीठस्य आयुष्मतः श्रीहेमचंद्रमहर्षराश्रमनिवासिनी. अहिंसानाम्नी कनीयमिति निशम्य सद्यः कदाचित् तान् महपनि हर्षभाक् सभक्तिकं सौधमाकार्यस्तद्धृतान्तं पृष्टं तैरूचे त्रिजगदेकसार्वभौमस्य श्रीमदहद्धर्मस्य अनुकंपानामपत्नी-कथं . धर्मस्य राज्ञत्वं । ___ यतः "जिनमतनगरेऽस्मिन् मोहमत्तारिजेता, जयति जनितधामा धर्मनामा नरेन्द्रः।
नियतमपरिभूतं यस्य राजेन्द्रभूतं, विलसति नयपूतं तत्वसप्तांगमेतत् ॥१॥ - अर्धासनोपविष्टाऽनुकंपानाममहादेवी तस्याः कुक्षिसरसि राजहंसीव निःसीमसौन्दर्याऽहिंसाभिधा यस्मिन् लग्ने सूताऽजनितल्लनग्रहबलं तत्पित्रा सर्वविदा एवमादिष्टं, यदीयं अतीवपुण्यवती दुहिता पुत्रजन्मोत्सवादप्यस्या जन्म श्लाध्यं । क्रमेण वर्धमाना कन्या साऽनुरूपवराऽप्राप्त्या वृद्धकुमारी भूत्वाऽनुरूपेण केनाऽपि महीमहेंद्रेण सोपरोधमूढा तं च स्वं जनकं परामुन्नतेः कोटिं नेष्यति इति तद्वाक्यपर्यते तदथिनानुकुल्याय तस्याः सविधे सद्बुद्धिनाम्नी दूतीं नृपः प्राहिणोत् । सा तां सपश्रयं पणिपत्य स्वामिनि ! राजकन्ये! धन्यतमासि यत् त्वाम् अष्टादशदेशसम्राट् समस्तसामंतसीमंतमणिमयूखमलंकृतचरणकमलयुगलश्वौलुक्यचक्रवर्ती त्वामुद्वोढुमभिलपतीति । तद्वचसा मुखमोटनयाऽविनयं नाटयंती सोपहासं सैवं प्राह
Jain Educati mational
For Personal & Private Use Only
www.dkekary.org