________________
कुमार
प्रतिबोध प्रबंधः
॥५३॥
'निकिंचनेन दयितेन विवाहितेन, यद्योषितां सुखपदं न तदीश्वरेण । भागीरथीं वहति यां शिरसा गिरीशो, लक्ष्मीपतिः स्पृशति नैव पुनः कदापि ॥१॥ अलं नरकांत्माज्यसाम्राज्यप्राप्ति-प्रलोभनवार्तया सत्यवाक् पर लक्ष्मीमुक्
सर्वभूताभयप्रदः सदा स्वसारतुष्टश्च संतुष्टो मे पतिर्भवेत् ॥२॥ इति तस्याः दुश्रवं प्रतिश्रवमाकर्ण्य सा विफलवैदग्ध्यमानी स्वं पदमुपगता । स्वामिनं ! सर्वथा निराशयमकरोत् । तदनु तं नृपं तद्वियोगाग्निमग्नमाकलय्य श्रीहेमसरिस्तमिति प्रतियोधितवान् । ___"यः कन्याया इतरलोकदुष्करः संगरः स चाऽप्युभयलोकहितस्तदनुकुलताहेतुश्च अतस्तमपि निर्मापय निर्मापय । सुकलत्रस्य संपत्तिः पुंसां भाग्यनिबंधनं । या प्रीतिर्जन नीजन्योः सौभाग्योपरि मंजरी ॥१॥
स्थाने निवासः सुकलं कलत्रं, पुत्रः पवित्रः स्वजनानुरागः।
आयाच वित्तं सुहितं च चित्तं, नि छद्म धर्मश्च सुखानि सप्त ॥२॥ सा च सर्वथा परिणेतुं उचितेव। यतः-"धन्यां सतीमुत्तमवंशजातां, लब्ध्वाऽधिकां याति न कः प्रतिष्ठां।
क्षीरोदकन्यां गिरिराजपुत्री, गोपस्तथोग्रश्च यथाधिगम्य" ॥१॥ इति तेन महर्षिणा प्रतिबोध्य तानशेषानभिग्रहान् ग्राहयित्वा तस्याः प्रदानं चक्रे।
XXXXXXXXXXXXXXXXXXXXXX और
॥५३॥
Jain Ede
l mational
For Persona & Private Use Only
brary.org