Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार
प्रतिबोध प्रबंधः
॥५३॥
'निकिंचनेन दयितेन विवाहितेन, यद्योषितां सुखपदं न तदीश्वरेण । भागीरथीं वहति यां शिरसा गिरीशो, लक्ष्मीपतिः स्पृशति नैव पुनः कदापि ॥१॥ अलं नरकांत्माज्यसाम्राज्यप्राप्ति-प्रलोभनवार्तया सत्यवाक् पर लक्ष्मीमुक्
सर्वभूताभयप्रदः सदा स्वसारतुष्टश्च संतुष्टो मे पतिर्भवेत् ॥२॥ इति तस्याः दुश्रवं प्रतिश्रवमाकर्ण्य सा विफलवैदग्ध्यमानी स्वं पदमुपगता । स्वामिनं ! सर्वथा निराशयमकरोत् । तदनु तं नृपं तद्वियोगाग्निमग्नमाकलय्य श्रीहेमसरिस्तमिति प्रतियोधितवान् । ___"यः कन्याया इतरलोकदुष्करः संगरः स चाऽप्युभयलोकहितस्तदनुकुलताहेतुश्च अतस्तमपि निर्मापय निर्मापय । सुकलत्रस्य संपत्तिः पुंसां भाग्यनिबंधनं । या प्रीतिर्जन नीजन्योः सौभाग्योपरि मंजरी ॥१॥
स्थाने निवासः सुकलं कलत्रं, पुत्रः पवित्रः स्वजनानुरागः।
आयाच वित्तं सुहितं च चित्तं, नि छद्म धर्मश्च सुखानि सप्त ॥२॥ सा च सर्वथा परिणेतुं उचितेव। यतः-"धन्यां सतीमुत्तमवंशजातां, लब्ध्वाऽधिकां याति न कः प्रतिष्ठां।
क्षीरोदकन्यां गिरिराजपुत्री, गोपस्तथोग्रश्च यथाधिगम्य" ॥१॥ इति तेन महर्षिणा प्रतिबोध्य तानशेषानभिग्रहान् ग्राहयित्वा तस्याः प्रदानं चक्रे।
XXXXXXXXXXXXXXXXXXXXXX और
॥५३॥
Jain Ede
l mational
For Persona & Private Use Only
brary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156