Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
'मणपरमोहि पुलाए आहारखवगउवसमे कप्पे । संयमतियकेवल सिज्झणा य जंबूमि बुच्छिन्ना ॥ १ ॥
सह प्रकर्षेण सर्व पूर्वगतं श्रुतं व्यवच्छिन्नं, संप्रति तु अल्पं श्रुतं, तथाऽपि देवतादेशेन विज्ञाय किमपि कथयिष्यते । ततो रात्रौ शुभध्यानस्थिताः समायातः पूर्वाराधितश्रीसिद्धचक्रसुरः पृष्टो राज्ञः पूर्वभवं तेन निवेदितं सर्वभवस्वरूपं ।
ततः प्रभाते राज्ञः समग्रसभासमक्षं कथितं । यथा- राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशी राजाऽभूत् तत् पुत्रो जयताकः सप्तव्यसनवान् पित्रा निष्काशितो मेदपाटपरिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः । अन्यदा नरवीरस्य सार्थ - वाहस्य सार्थः सर्वेऽपि लुण्टितः तेन, सार्थवाहस्तु मालवदेशं गत्वा तत्र राजानं विज्ञाप्य सैन्यमानीय पल्लीमवेष्टयत् । तन्महद्बलं मत्वा जयताको नष्टः । नरवीरेण वणिजा पल्ल्यां कीटमारिः कारिताः । तत्पत्नी सगर्भा हता । भूपतितो बालः शिलायामास्फालितः । ततो मालवकदेशे राज्ञोऽग्रे स्वरूपे निरूपिते राज्ञा हत्याद्वयं - स्त्रीबालरूपं तव लग्नं । अतोऽयं अद्रष्टव्यमुखोस्तीति निष्काशितः स्वदेशात् । स च सार्थवाहो नरवीरः पदे पदे लोकैर्निद्यमानः पश्चातापपरो वैराग्यात् तापसो भूत्वा तीव्रं तपस्तप्त्वा जयसिंहदेवो जातः । स च हत्याद्वयादपुत्रः । जयताकोऽपि देशांतरं गच्छन् रूपसौभाग्यवान् आकर्णकृष्टकोदंडो मृगयापरः मार्गे श्रीयशोभद्रसूरिभिर्दृष्टः प्रोक्तश्च ।
"क्षत्रियोऽसि नराधीश ! प्रतिसंहर सायकं । आर्त्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ १ ॥ भो क्षत्रिय ! एवंविधं पवित्रं क्षात्रगोत्रमवाप्य मा जीवहिंसां कुरु । एतदाकर्ण्य लज्जितः प्राह"बुभुक्षितः किं न करोति पापं ? क्षीणा नरा पापपरा भवंति । आख्याहि भद्रे ! प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपे ॥१॥
For Personal & Private Use Only
Jain Education International
www.brary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156