Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
तिबोध
कुमार
प्रबंधः
RESSEKEEKKKXXXXXX
दानशीलतपोभावैः, कृतं धर्मचतुर्विधम् । निःफलं प्राणिनां सर्व, परद्रव्याभिलाषिणाम् ॥ गृहिणोऽपि हि धन्यास्ते, माननीया महात्मनाम् । कुर्वन्ति स्वकरे मुक्तिं, ये परस्वपराङ्मुखाः॥
अथ चतुर्थव्रतम्-"पंढत्त्वमिन्द्रियच्छेद०" "रम्यमापातमात्रे यत्" ब्रह्मचर्य भवेद्येषां स्वाधीनं गृहिणामपि । धन्या जगत्सु ते वश्यं, लभन्ते परमं पदम् ।। अथ पंचमाणुव्रतम्--3"असंतोषमविश्वास." __४"असंतोषवतः सौख्यम्"
"सन्निधौ निधयस्तस्य" न विश्वसिति कस्यापि, परिग्रहविमूढधीः । षट्सु जीवनिकायेषु, करोत्यारंभमन्वहम् ॥ अनंतदुःखं संसारे, ततः प्रामोति मूढधीः। परिग्रहमहत्त्वेन, परलोकपराङ्मुखः॥ इति श्रुत्वा श्रीकुमारपालः गुरुमुखेन यथाविधि पंचाणुव्रती जग्राह । अथ गुणव्रतान्याहुः--
१ षंढत्वमिन्द्रियच्छेदं वीक्ष्याऽब्रह्मफलं सुधीः । भवेत्स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् ॥६॥ २ रम्यमापातमात्रेण परिणामेति दारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥७७॥ ३ असंतोषमविश्वासमारंभं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात्, परिग्रहनियंत्रणम् ॥१०६॥ ४ असंतोषवतः सौख्यम्, न शकस्य न चक्रिण: । जन्तोः संतोषभाजो, यदभयस्येव जायते ॥११६॥ ५ संनिधौ निधयस्तस्य कामगव्यनुगामिनी । अमरा किंकरायन्ते, संतोषो यस्य भूषणम् ॥११॥ यो० द्वि.
॥३७॥
Jan Ed B
atematonai
For Personal & Private Use Only
www.
library.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156