Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार०
॥ ४५ ॥
Jain Ed
ताणुरूपाः, एवं कर्म्मग्रन्थानुसारेण सविस्तरं बंधतत्त्वं ज्ञेयम् ।
अथ मोक्षतत्त्वं तत्रात्मनः स्वरूपावरणीयानां कर्मणां क्षयात् यः स्वरूपलाभः स मोक्षः, स च तादात्म्येन संबद्धयो जवकर्मणोः पृथक्करणं कर्मक्षयः, न तु सर्वथा क्षयः, कर्मपुद्गलानां नित्यत्वात्, यदुक्तं
जीवस्स य जणिएहिं चैव कम्मपुब्बबद्धस्स सव्व वियोगो जो तेण तस्स हवइ उ मुक्खो तस्य च सत्पदप्ररूपणा यथा - सत् - विद्यमानं मोक्ष इति पदं शुद्धशब्दवाच्यत्वात् नत्वसत् - - अविद्यमानं वन्ध्यास्तनंधय-गगनकुशेशय-खरविषाणादिवदशुद्धशब्दवाच्यम् यदुक्तम्—
बइकुणं संतपयं सारपयंमिणं दढेण धित्तव्वं अच्छिजउ परमपयं जयणा जा रागदोसेहिं ॥१॥
गत्यादिषु मार्गणास्थानेषु चित्यमानं नरगतावेव पंचेन्द्रियत्वे सत्वे भव्यत्वे संज्ञित्वे यथाख्यातचारित्रे क्षायिकसम्यक्त्वे अनाहारकत्वे केवलज्ञानदर्शने च मोक्षपदं, न शेषेषु । द्रव्यप्रमाणचिन्तायां सिद्धानामनन्तानि जीवद्रव्याणि गृहांतः प्रदीपितशतसहस्रप्रदीपप्रभावदन्योन्यं समवगाढानि संति ।
जत्थय एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अनुन्नसमोगाढा पुट्ठा सव्वे वि लोगंते । फुसइ अनंते सिद्धे सब्वपयेसेहिं नियमसो सिद्धो, ते वि असंखिज्जगुणा देसपएसिहिं जे पुट्ठा । क्षेत्रं - चतुर्दशरज्ज्वात्मक लोकाग्रे पंचचत्वारिंशत्योजनलक्षप्रमाणसिद्धिशिलारूपं यदुक्तंःपणयाललक्खजोयणविक्खंभा सिद्धसिलफलिहविमला, तदुवरि जोयणंते लोग्गन्ते तत्थ सिद्धगई । अथवा चरमभवशरीरप्रमाणा तृतीय भागोनावगाहनारूपं क्षेत्रं तदुक्तं
Intemational
For Personal & Private Use Only
ॐ प्रतिबोध प्रबंधः
॥ ४५ ॥
ibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156