Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार०
तोषितः । मम पुत्रार्थमायातः श्रीसंघः इति हर्षाणि मुंचती स्वां रत्नगर्भा मन्यमानापि विषण्णा यतस्तत्पिता सुतरां
प्रतिबोध
प्रबंधः मिथ्यादृष्टिः परं तादृशोऽपि ग्रामे नास्ति तर्हि मया किं कर्तव्यं इति क्षणं मढचित्ताऽभूत् । ततः प्रत्युत्पन्नमतिः माता श्रीसंघेन समक्षं हे वत्स! श्रीतीर्थकरचक्रवर्तिगणधरैरासेवितां सुरासुरनरनिकरनायकमहनीयां मुक्तिकान्तासंगमदूतीं दीक्षां त्वं लास्यसि ? इति प्रोक्ते स च बालकुमारकः प्राग्भवचारित्रावरणीयकर्मक्षयोपशमेन संयमश्रवणमात्रसंजातपरमवैराग्यः ओमित्युवाच । ततो मात्रा स्वजनैश्चानुमतं पुत्रं संयमानुरागपवित्रं लात्वा श्रीतीर्थयात्रां विधाय कर्णावती जग्मुः श्रीगुरवः। तत्रोदयनमंत्रिगृहे तत्सुतैः समं वालधारकैः पाल्यमानः सकलसंघलोकमान्यः संयमपरिणामधन्यः वैनयिकादिगुणविज्ञो यावदास्ते । तावता ग्रामान्तरागतश्चाचिगः पत्नीनिवेदितश्रीगुरुमंघागमनपुत्रार्पणादिवृत्तान्तः पुत्रदर्शनावधिसंत्यक्तसमस्ताहारः कर्णावत्यां गतः, तत्र वंदिताः गुरवः । श्रुता धर्मदेशना । श्रुतानुसारेणोपलक्ष्य विचक्षणतयाऽभाणि श्रीगुरुभिः ।
"कुलं पवित्रं जननी कृतार्था, वसुंधरा भाग्यवती च तेन । ___ अबाह्यमार्गे श्रुतसिन्धुमग्नं, लग्नं परब्रह्मणि यस्य चेतः ॥१॥ कलंकं कुरुते कश्चित् , कुलेऽपि विमले सुतः । धननाशकरः कश्चित् , व्यसनैः पुण्यनाशनैः ।।२।। पित्रोः संतापकः कश्चित्, यौवने प्रेयसीमुखः । बाल्येऽपि म्रियते कोऽपि, स्यात्कोऽपि विकलेन्द्रियः॥३॥ सर्वाङ्गसुन्दरः किन्तु, ज्ञानवान् गुणनीरधिः । श्रीजिनेन्द्रपथाध्वन्यः, प्राप्यते पुण्यतः सुतः ॥४॥ इति श्रीगुरुमुखादाकर्ण्य संजातप्रमोदः प्रसन्नचित्तश्चाचिगः तत्र श्रीगुरुपादारविन्दनमस्याये समायातेनोदयनमंत्रिणा
॥४७॥ वधिया निजगृहे नीत्वा गुरुगौरवेण भोजयांचक्रे । तदनु चांगदेवं तदुत्संगे निवेश्य पंचांगपणामपूर्वकं दुकूलत्रयं
w brary.org
Jain Edu
n tematonai
For Personal & Private Use Only

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156