Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमार
प्रबंधः
॥४९॥
मनाविमृश्य चिंतयांचकार । एते तावन महर्षयः समतृणमणिलोष्ठकाञ्चनाः परब्रह्मसमाधिसाधकास्तहिं एतेषामिदं काये | वर्य समर्यादमनया स्त्रिया चेद् भवति, तदा तथास्तु किं बहविचारेणेति विचित्य तैरुक्ते दिने तैः समं सस्त्रीकः सुतरां निर्भीकः श्रीरैवताचलमौलिमलंचकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअंबिकाकृतसानिध्याः शुभध्यानधीरधियः श्रीरेवतदैवतदृष्टौ त्रियामिन्यामाह्वानावगुंठनमुद्राकरणमंत्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना समीपस्थपद्मिनीस्वीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयत् । तत इन्द्रसामानिकदेवोऽस्याऽधिष्ठाता श्रीविमलेश्वरनामा प्रत्यक्षीभूय पुष्पवृष्टिं चकार, स्वेप्सितं वरं वृणुतेत्युवाच । ततः श्रीहेममूरिणा राजप्रतिबोधः, देवेन्द्र मरिणा निजावदातकरणाय कांतीनगयोः प्रासाद एकरात्री ध्यानबलेन सेरिसकग्रामे समानीत इति जनप्रसिद्धिः । मलयगिरिसूरिणा सिद्धांतवृत्तिकरणवर इति त्रयाणां वरं दत्त्वा देवः स्वस्थानमगात । प्रमुदितो ग्रामाधीशः प्रत्युपे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाढर्थ देवकृतप्रशंसा वरप्रदानं च जनेषु प्रकटीकृत्य निजजायां गृहीत्वा स्वग्रामं जगाम ।
अथ श्रीपत्तने गुरुभिः सह सिद्धराजसभायां गतो हेमचंद्रमुनिः स्वविद्वत्तयाप्रतिमः प्रीणितांतर्वाणिगणः प्रमुदितेन सिद्धभूपतिना कारिताचार्यपदमहोत्सवः प्रत्यहं कलाकौशलेन कालं गमयति । अथान्यदा नृपेण किं वाच्यतेः अद्य कल्येति पृष्टेऽजिह्मपरजिमैककारणव्रतविचारे स्थुलभद्रमुनीन्द्रचरित्रमित्युक्ते राजा समग्रमामूलतस्तत चरित्रं पप्रच्छ । ततः सविस्तरं कथिते चरित्रे राजा प्रमुदितः। अत्रावसरे मिथ्यागालिगो मंत्री प्राह । अहो संप्रतिकाले व मनुष्याणामेवंविध इंद्रियजयः। यतः--"विश्वामित्रपराशरप्रभृतयो" ॥१॥
॥४९॥
Jain Edo
n tematonai
For Personal & Private Use Only
ww
b rary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156