________________
कुमार
प्रबंधः
॥४९॥
मनाविमृश्य चिंतयांचकार । एते तावन महर्षयः समतृणमणिलोष्ठकाञ्चनाः परब्रह्मसमाधिसाधकास्तहिं एतेषामिदं काये | वर्य समर्यादमनया स्त्रिया चेद् भवति, तदा तथास्तु किं बहविचारेणेति विचित्य तैरुक्ते दिने तैः समं सस्त्रीकः सुतरां निर्भीकः श्रीरैवताचलमौलिमलंचकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअंबिकाकृतसानिध्याः शुभध्यानधीरधियः श्रीरेवतदैवतदृष्टौ त्रियामिन्यामाह्वानावगुंठनमुद्राकरणमंत्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना समीपस्थपद्मिनीस्वीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयत् । तत इन्द्रसामानिकदेवोऽस्याऽधिष्ठाता श्रीविमलेश्वरनामा प्रत्यक्षीभूय पुष्पवृष्टिं चकार, स्वेप्सितं वरं वृणुतेत्युवाच । ततः श्रीहेममूरिणा राजप्रतिबोधः, देवेन्द्र मरिणा निजावदातकरणाय कांतीनगयोः प्रासाद एकरात्री ध्यानबलेन सेरिसकग्रामे समानीत इति जनप्रसिद्धिः । मलयगिरिसूरिणा सिद्धांतवृत्तिकरणवर इति त्रयाणां वरं दत्त्वा देवः स्वस्थानमगात । प्रमुदितो ग्रामाधीशः प्रत्युपे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानस्थैर्य ब्रह्मदाढर्थ देवकृतप्रशंसा वरप्रदानं च जनेषु प्रकटीकृत्य निजजायां गृहीत्वा स्वग्रामं जगाम ।
अथ श्रीपत्तने गुरुभिः सह सिद्धराजसभायां गतो हेमचंद्रमुनिः स्वविद्वत्तयाप्रतिमः प्रीणितांतर्वाणिगणः प्रमुदितेन सिद्धभूपतिना कारिताचार्यपदमहोत्सवः प्रत्यहं कलाकौशलेन कालं गमयति । अथान्यदा नृपेण किं वाच्यतेः अद्य कल्येति पृष्टेऽजिह्मपरजिमैककारणव्रतविचारे स्थुलभद्रमुनीन्द्रचरित्रमित्युक्ते राजा समग्रमामूलतस्तत चरित्रं पप्रच्छ । ततः सविस्तरं कथिते चरित्रे राजा प्रमुदितः। अत्रावसरे मिथ्यागालिगो मंत्री प्राह । अहो संप्रतिकाले व मनुष्याणामेवंविध इंद्रियजयः। यतः--"विश्वामित्रपराशरप्रभृतयो" ॥१॥
॥४९॥
Jain Edo
n tematonai
For Personal & Private Use Only
ww
b rary.org