SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तथाऽप्ययं परमपुरुषः सकलपुरुषार्थप्रणेताऽस्मिन्निरतिशये काले श्रीशासनस्य प्रभावको भावीति कृत्वा कतिपयविद्यामंत्रान् श्रीविद्याप्रवादसंवादसुंदरान् आम्नायान् प्रदाय प्रमुदिता भगवती भारती कृतस्तुतिस्तिरोऽभूत् । पुनः पश्चादागताः । एकदा श्रीगुरूनापृच्छयान्यगच्छीयदेवेन्द्रसरिमलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थ गौडदेशं प्रति प्रस्थिताः। खिल्लूरग्रामे गतास्तत्र ग्लानो मुनिवैयावृत्यादिना प्रतिचरितः। श्रीरैवतकतीर्थे देवनमस्करणकृतातिवद्ग्रामाध्यक्षश्राद्धेभ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य रात्रौ सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः स्वं रैवतके पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुनिभर्भाग्यवतां भवतामत्रस्थितानां सर्व भावीति गौडदेशगमनं निषिध्य महौषधिरनेकान मंत्रान् नामप्रभावाद्याख्यानपूर्वक माख्याय स्वं स्थानं जगाम । एकदा श्रीगुरुभिः सुमुहूर्ते दीपोत्सवचतुर्दशीरात्रौ श्रीसिद्धचक्रमन्त्रः साम्नायः समुपदिष्टः । स च पद्मिनीस्वीकृतोतरसाधकत्वेन साध्यते ततः सिध्यति । याचितं वरं दत्ते नाऽन्यथा । ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थ विस्तारितां शाटिकां समालोक्य पृष्टो रजकस्तैः, कस्या इयं शाटिका इति । सोऽवदत् ग्रामाध्यक्षपत्न्या इयं । ततो गतास्तस्मिन् ग्रामे ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समेति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्याऽप्रपंचादिगुणान् दृष्टा तथाविधभव्यत्वपरिपाकाद्गुणानुरागरंजितस्वांतः प्रमुदितः प्राह-यूयमनिच्छपरमेश्वराः । किमपि कार्यमसाध्यं ममाऽऽदिशन्तु । ततस्ते तं स्वांतनिवेदिनं गुणानुरागगम्भिरवेदिनं ज्ञात्वा प्राहुः । 'अस्माकं श्रीसिद्धचक्रमंत्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्वीकृतोत्तरसाधकत्वेन सिध्यति नाऽन्यथा, तेन तव पद्मिनी स्त्री वर्त्तते तां लात्वा त्वं कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ अस्माकमुत्तरसाधकत्वं कुरु । विकारदर्शने शिरच्छेदस्त्वयैव विधेयः । इत्याकर्ण्य ग्रामाध्यक्षो विस्मयस्मेरमना For Persona & Private Use Only www. a llrary.org Jain Educ a tional
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy